इराक्

ईराक ईरानस्य पश्चिमभागे स्थित: ।

  • राजधानी: बगदाद
  • भाषा: अरबी

नाम

अस्य नाम्नाम् अनेकानि प्रस्तावितानि उत्पत्तिः सन्ति । एकं सूत्रं उरुक-नगरे लिखितम् अस्ति, अतः अस्य उत्पत्तिः उरुक-नगरे अभवत् । अस्य नामस्य अन्यः सम्भाव्य व्युत्पत्तिः मध्यपार्सियायाः एरक् शब्दात् अस्ति, यस्य अर्थः "निम्नभूमिः" अस्ति । अरबीभाषायाः लोकानाम् अस्य नाम्नाः अर्थः "अतीव मूलं, सु-जलयुक्तः, उर्वरः" इति वर्तते ।

बाह्‍य

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=इराक्&oldid=485231" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्न्‍यू यॉर्क्संस्कृतम्विशेषः:अन्वेषणम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:स्वागतम्प्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्)कालिदासःअभिज्ञानशाकुन्तलम्वायुमालिन्यम्चाणक्यःरामकृपाल यादव जीविकिपीडिया:साहाय्यम्मेघदूतम्भारतम्हल्द्वानीविकिपीडिया:General disclaimerसामाजिकमाध्यमानिरघुवंशम्संस्कृतविकिपीडियाविकिपीडिया:विचारसभाकाव्यम्संभेपूस्वसाट्यूपकदलीफलम्निरुक्तम्कालिदासस्य उपमाप्रसक्तिःभासःपञ्चतन्त्रम्महाभाष्यम्अश्वघोषःरजतम्अयोध्याकाण्डम्पादकन्दुकक्रीडाभगवद्गीताशाब्दबोधःविकिपीडिया:दूतावासः/Embassyसञ्चिका:Buddha Vihar at Takalghat.jpgजलम्