संस्कृतम्

भाषा

संस्कृतम् जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतम् भारतस्य जगत: वा भाषासु एकतमा‌ प्राचीनतमा। भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, संस्कृतावाक्, दैवीवाक्, इत्यादिभिः नामभिः एषा भाषा प्रसिद्धा।

संस्कृतम् भाषाम्
देवनागर्यांसंस्कृतम्
उच्चारणम्[ˈsɐ̃skr̩tɐm]
विस्तारःभारतम् नेपाल जम्बुद्वीपः
भाषाकुटुम्बः
भारोपीयभाषाः
  • हिन्द्-आर्यभाषाः
    • संस्कृतम् भाषाम्
लिपिःदेवनागिरी[१]
ब्राह्मी
आधिकारिकस्थितिः
व्यावहारिकभाषा

भारतम्

हिमाचलप्रदेशराज्यम्उत्तराखण्डराज्यम्
नियन्त्रणम्राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-1sa
ISO 639-2san
ISO 639-3san

भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिकाः भारतीयभाषाः उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।

व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।

पाणिनीयाष्‍टाध्‍यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेषु अन्यतमा वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानम् इवास्ति।

संस्कृतवाङ्मयं विश्ववाङ्मये अद्वितीयं स्थानम् अलङ्करोति। संस्‍कृतस्‍य प्राचीनतमग्रन्‍थाः वेदाः सन्‍ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-वैज्ञानिक-पारलौकिकविषयैः अपि सुसम्पन्ना इयं देववाणी।

इतिहास:

संस्कृतस्य तालपत्रम् (नेपाललिपिः प्रयुक्तम्)

इयं भाषा न केवलं भारतस्‍य अपि तु विश्वस्य प्राचीनतमा भाषा इति मन्यते। इयं भाषा तावती समृद्धा अस्ति यत् प्राय: सर्वासु भारतीयभाषासु न्‍यूनाधिकरूपेण अस्‍या: शब्‍दा: प्रयुज्‍यन्‍ते. अत: भाषाविदां मतेन इयं सर्वासां भाषाणां जननी मन्‍यते। पुरा संस्कृतं लोकभाषा आसीत्‌। जना: संस्कृतेन वदन्ति स्म।‌

अस्याः संस्कृतभाषायाः इतिहासः कालो वा अतिप्राचीनः। उच्यते यत् इयं भाषा ब्रह्माण्डस्य आदि भाषा। अस्याश्च भाषायाः व्याकरणमपि अतिप्राचीनम्। तद्यथा- ब्रह्मा बृहस्पतये, बृहस्पतिरिन्द्राय, इन्द्रो भरद्वाजाय, भरद्वाजो वशिष्ठाय, वशिष्ठः ऋषिभ्यः इति संस्कृतभाषायाः उत संस्कृतव्याकरणस्यातिप्राचीनत्वं दृश्यते।

विश्‍वस्‍य आदिम: ग्रन्‍थ: ऋग्‍वेद: संस्‍कृतभाषायामेवास्‍ति। अन्‍ये च वेदा: यथा यजुर्वेद:, सामवेद:, अथर्ववेदश्‍च संस्‍कृतभाषायामेव सन्‍ति। आयुर्वेद-धनुर्वेद-गन्‍धर्ववेदार्थवेदाख्‍या: चत्‍वार: उपवेदा: अपि संस्‍कृतेन एव विरचिता:॥

सर्वा: उपनिषद: संस्‍कृते उपनिबद्धाः । अन्‍ये ग्रन्‍था: – शिक्षा कल्‍प: निरुक्तं ज्‍यौतिषं छन्‍द: व्‍याकरणं दर्शनम् इतिहास: पुराणं काव्‍यं शास्‍त्रं चेत्यादयः ॥

महर्षि-पाणिनिना विरचित: अष्‍टाध्‍यायी इति संस्‍कृतव्‍याकरणग्रन्थ: अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्‍थानं वर्तते ॥

वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥

लिपि:

लिपिः वर्णादीनां बोधकं चिह्नम्।

संस्‍कृतलेखनं पूर्वं सरस्वतीलिप्या आसीत् ‌| कालान्‍तरे एतस्‍य लेखनं ब्राह्मीलिप्या अभवत्। तदनन्तरम् एतस्य लेखनं देवनागर्याम् आरब्धम् ।

अन्‍यरूपान्‍तराणि अधोनिर्दिष्टानि सन्‍ति –

असमीयालिपिः बाङ्गलालिपिः ओड़ियालिपिः शारदालिपिः तेलुगुलिपिः तामिऴलिपिः ग्रन्थलिपिः यव-द्वीपलिपि: कम्‍बोजलिपिः कन्नडलिपिः नेपाललिपिः मलयाळलिपिः गुजरातीलिपिः इत्यादय: ॥

मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तया एव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्र एवमेव आसीत्, अत एव प्राचीना: हस्तलिखितग्रन्था; अनेकासु लिपिसु लिखिता: सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपि एव प्रायः उपयुज्यते।

अक्षरमाला

अक्षराणां समूहः अक्षरमाला इति उच्यते।

संस्कृतभाषायाः लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजगत्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणव इव भाषाया उपादानकारणं वर्णाः। निरवत्र एकत्वव्यवहारार्हः स्फुटो नादो वर्ण इति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः स्वरः; तदनर्हं व्यञ्जनम्। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरः अकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।

अक्षराणि स्वराः व्यञ्जनानि च इति द्विधा विभक्तानि। स्वराक्षराणां उच्चारणसमये अन्येषां वर्णानां साहाय्य्यं नापेक्षितम्। स्वयं राजन्ते इति स्वराः

संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते –

प्रणवः
स्वराः
ह्रस्वस्वराःदीर्घस्वराः
अयोगवाहौ
अनुस्वारःविसर्गः
अंअः
व्यञ्जनानि
खराःअतिखराःमृदवःघोषाःअनुनासिकाः
कवर्गः
चवर्गः
टवर्गः
तवर्गः
पवर्गः
मध्यमाः
(अन्तस्थाः)
ऊष्माणः

ऌकारस्य प्रयोगः अत्यन्तविरलः। अन्तिमौ अं, अः, अँ इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोः उच्चारणं स्वराक्षराणां अनन्तरमेव भवति। अनुस्वारविसर्गौ विहाय अन्यानि स्वराक्षराणि भाषाशास्त्रे अच् शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोः तु अचि, व्यञ्जनेषु च अन्तर्भावः।

यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णानामेव लिपिभिः विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वात् अक्षराणामेव लिपिसञ्ज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिसृभिर्लिखन्त्याङ्ग्लेयाः।

अविभाज्य एको नादो वर्णः; केवलो व्यञ्जनसंसृष्टो वा स्वर एकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्ण इत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्ण एव। केवला एव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।

यथा –
क् + अ = क
क् + आ = का
क् + इ = कि
क् + ई = की
क् + उ = कु
क् + ऊ = कू
क् + ऋ = कृ
क् + ॠ = कॄ
क् + ऌ = कॢ
क् + ॡ = कॣ
क् + ए = के
क् + ऐ = कै
क् + ओ = को
क् + औ = कौ
इत्यादि।

"क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणाः वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्यादयः लिपय एकैकचिह्नात्मिका अपि स्वरव्यञ्जनरूपवर्णद्वयघटिता।

अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभाग उक्त एव।

स्वराः

अच्‌‌- स्वयं राजन्ते इति स्वरः।

स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।

उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः –

  1. एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो ह्रस्वः
  2. आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो दीर्घः
  3. अ...३, इ...३, उ...३ इत्यादिवत् तिसृभिरुच्चार्यमाणः प्लुतः (प्ळुतः‌)।

ह्रस्वस्वराः

येषां स्वराणाम् उच्चारणम् एकमात्राकालेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।

अ इ उ ऋ ऌ

दीर्घस्वराः

येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।

आ ई ऊ ॠ ॡ ए ऐ ओ औ

प्लुतस्वराः

येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।

अ...३ आ...३ इ...३ ई...३ उ...३ ऊ...३ ऋ...३ ऋृ...३
लृ...३ ए...३ ऐ...३ ओ...३ औ...३

दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।

उदाहरणानि:

  1. आगच्छ कृष्णा..३, अत्र गौः चरति।
  2. भो बालाः..३ आगच्छन्तु।

व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।

यथा राजे..३श्। [राजेश् इति हिन्दी नाम]

  • एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
  • स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।
  • ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपम् आधुनिककाले उपयुज्यते। "ए"कारस्य ह्रस्वरूपं देवनागर्यां "ए" इति लिखति। "ओ"कारस्य ह्रस्वरूपं देवनागर्यां "ओ"इति लिखति।
  • ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)

सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविध्यमस्ति।

ऋग्वेदस्य प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्

अयमपि भेदः सूत्रकारवचनैरेवोच्यते –

उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।

उच्चः स्वर उदात्तः; नीचोऽनुदात्तः; उच्चनीचमिश्रितः स्वरितः

लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।

अयोगवाहौ

मुख्यलेखाः : अनुस्वारः, विसर्गः

अनुस्वारः

अर्ध-"म"कारसदृशाध्वनिरनुस्वारः।अंविसर्गःअःविसर्गापरपर्यायो विसर्जनीयः। अर्ध-"ह"कारसदृशः ध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।

चन्द्रविन्दु

अर्ध-"न"कारसदृशः ध्वनिरनुस्वारः।अँ

विसर्गादयो न स्वतन्त्रा वर्णाः; नैभिः किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।

व्यञ्जनानि

व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।

उदाहरणम्: क् + अ = क

उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधोनिर्दिष्टरूपेण विभक्तानि

  1. कवर्गः
  2. चवर्गः
  3. टवर्गः
  4. तवर्गः
  5. पवर्गः
  6. अन्तस्थाः अथवा मध्यमाः
  7. ऊष्माणः

शुद्धव्यञ्जनानां लेखने अधः चिह्नं योजनीयम् (यथा क्, च्, म्)।

व्यञ्जनेन सह प्रयोगार्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।

संयुक्ताक्षराणि

संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।

उदा:

क् + व = क्व

क् + य = क्य

व् + य = व्य

कार्त्स्न्यं इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि सम्भूतः। केषाञ्चन संयुक्ताक्षराणां लेखने भिन्ना रीति अस्ति।

संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेलनम् अपि कुत्रचित् भवेत्

उदा : कुक्कुरः, तत्त्वम्

उच्चारणशास्त्रम्

वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।

यथोक्तं पाणिनीयशिक्षायाम् –

आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया ।
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥
मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ॥
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥

एवं वर्णानाम् उच्चारणस्थानानि अष्टौ सन्ति। १. उरः, २. कण्ठः, ३. शिरः (मूर्धा), ४. जिह्वामूलम्, ५. दन्ताः, ६. नासिका, ७. ओष्ठौ, ५. तालुः।

तद्यथा –

वर्णस्य उत्पत्तिस्थानम्वर्णानां संज्ञास्वराःव्यञ्जनानिअयोगवाहौ
कण्ठकण्ठ्यःअ आक् ख् ग् घ् ङ् ह्अः
(विसर्गः)
तालुःतालव्यःइ ईच् छ् ज् झ् ञ् य् श्
मूर्धामूर्धन्यःऋ ॠट् ठ् ड् ढ् ण् र् ष् ळ्
दन्ताःदन्त्यःऌ ॡत् थ् द् ध् न् ल् स्
ओष्ठौओष्ठ्यःउ ऊप् फ् ब् भ् म्
कण्ठतालुकण्ठतालव्यःऐ ए ऐ
कण्ठोष्ठम्कण्ठोष्ठ्यःओ ओ औ
दन्तोष्ठम्दन्तोष्ठ्यः
नासिकानासिक्यः अं
(अनुस्वारः)
|अँ
(चन्द्रविन्दुः)

उच्चारणभेदाः

देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र बङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।

संस्कृतभाषाप्रभावः

संस्कृतभाषायाः शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्‍कृतेनैव क्रियमाणम् अस्ति। अस्‍यां भाषायां न केवलं भारतस्‍य अपि तु निखिलस्‍यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्‍ताः प्रतिष्‍ठापिताः सन्‍ति। इयमेव सा भाषा यत्र ध्‍वनेः लिपेश्‍च सर्वत्रैकरूपता वर्तते। मलयाळम्‌, तेलुगु, कन्नड इति इमाः दाक्षिणात्‍यभाषाः संस्‍कृतेन भृशं प्रभाविताः।

तत्सम-तद्भव-समान-शब्दाः
संस्कृतशब्दःहिन्दीमराठीमलयाळम्कन्नडतेलुगुग्रीकलेतिनआङ्गलिकजर्मनबाङ्गलाफ़ारसी
मातृमातामातामाताव्माता/मातृमातेरमोथर्मुटेरमाता, मातृमादिर/मादर
पितृपितापितापिताव्पिता/पितृ/तन्ड्रीपातेरफ़ाथर्फ़ाटेरपिता, पितृपिदर
दुहितृदोहतादाह्तर्दौहित्रो
भ्रातृभाई, भ्राताभाऊभ्राताव्भ्राताब्रदर्ब्रुडेरभ्राता, भाईबिरादर
पत्तनम्पट्टन, पटनापट्टणम्पट्टणम्
वैदूर्यम्लहसुनियावैडूर्यम्वैडूर्यम्वैडूर्यम्
सप्तन्सात्सातसप्तम्सप्तसेप्तम्सेव्हेन्ज़ीबेन
अष्टौआठ्आठएट्ट्अष्टहोक्तोओक्तोऐय्‌ट्आख़्ट
नवन्नौनऊनवम्नवम/नवहेणेअनोवेम्नायन्नोएन
द्वारम्द्वारदारद्वारम्द्वारम्दोर्टोर
नालिकेरःनारियल्नारळनाळिकेरम्नारिकेलमकोकोस्नुस्स

वाक्यरचना

संस्‍कृते एकस्‍य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्‍ति । प्रत्‍येकलकारे प्रथमपुरुष:, मध्‍यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्‍ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति।

अस्‍याः भाषायाः वैशिष्‍ट्‍यं नाम दण्डचिह्नम्‌। न वर्तते अत्र अन्‍यानि विरामचिह्नानिकेवलं दण्डचिह्नमेव।' एतदेव चिन्हं विधानं प्रश्‍नम्‌ उद्‍गारं च सूचयति। अत: एकस्‍यैव वाक्‍यस्‍य भिन्‍नान्‌ अर्थान्‌ प्राप्‍नुमः वयम्‌। उदाहरणार्थं वाक्‍यांशः एकः दीयते। अभ्‍युत्‍थानंच धर्मस्‍य नैव दृष्‍टं कदाचन इति एतस्‍य वाक्‍यस्‍य द्वौ अर्थौ स्‍त:॥

संस्कृतस्य शब्दनिर्माणसामर्थ्यम्

कृदन्तं, तद्धितं, समासाः एकशेषः तथा सनाद्यन्तधातुरूपाणि इति पञ्च नूतनशब्दनिर्माणस्य साधनानि अस्यां भाषायां सन्ति।एतैः साधनैः कोटिशः शब्दाः निर्मातुं शक्याः।अत्र कृदन्तस्य उदाहरणं पश्यामः
गमिधातुः (भ्वादिः परस्मै) गत्यर्थकः।तस्मात् धातोः एतावन्तः कृदन्त-शब्दाः सम्भवन्ति।एवं तद्धितान्ताः, समासाः एकशेषाः तथा सनाद्यन्तधातुरूपाणि इति एतेषां समावेशम् अत्र कुर्मः चेत् एकस्माद् धातोः निर्मितानां शब्दानां सङ्ख्या नूनं कोट्यधिकाः भविष्यति।
कृदन्तशब्दानाम् अत्र प्रातिपदिकम् उल्लिखितम्।

गतगतकगतिगतिकगत्वन्
गत्वरगन्तव्यगन्तृगन्त्रिकागम
गमकगमथगमनगमनिकागमनीय
गमयितृगमितगमिन्गमिष्ठगमिष्णु
गम्यगम्यमानगामिकगामुकगामिन्
अतिगम्अतिगअधिगम्अधिगतअधिगन्तृ
अधिगमअधिगमनअधिगम्यअधिगमनीयअनुगम्
अनुगअनुगतअनुगतिअनुगतिकअनुगन्तव्य
अनुगमअनुगमनअनुगम्यअनुगामिन्अनुगामुक
अपगम्अपगअपगतअपगमअपगमन
अपिगम्अभिगम्अभिगतअभिगन्तृअभिगम
अभिगमनअभिगम्यअभिगामिन्अवगम्अवगत
अवगतिअवगन्तव्यअवगमअवगमकअवगमयितृ
अवगम्यआगम्आगतआगतिआगन्तव्य
आगन्तुआगन्तुकआगमआगमनआगामिन्
आगमिष्ठआगमिकआगमिन्आगमुकआजिगमिषु
उद्गम्उद्गाउद्गतिउद्गमउपगम्
उपगउपगतउपगतिदुर्गमनिगम
निगमननिर्गमनिर्गतनिर्गम्निर्गमन
परागम्परागतपरागन्तृपरागमपरिगम्
परिगपरिगतपरिगन्तव्यपरिगमपरिगमन
परिगमिन्परिगम्यप्रगम्प्रगमप्रगत
प्रगमनप्रगमनीयप्रगामनप्रगामिन्प्रगे
प्रतिगम्प्रतिगतप्रतिगतिप्रतिगमनविगम्
विगतसङ्गम्सङ्गसङ्गतसङ्गम
सङ्गतिसङ्गथसङ्गमनसङ्गमकसङ्गमनीय
सङ्गमिन्सङ्गिन्सुगम

ध्येयवाक्यानि

अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असङ्ख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।

उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः –

भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्वस्वलक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति।

  • भारतमहाराज्येन “सत्यमेव जयते” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्।
  • नेपालप्रशासनेन “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।
  • भारतस्य सर्वोन्नतन्यायालयस्य ध्येयवाक्यं “यतो धर्मः ततो जयः”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः।
  • भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “धर्मचक्रप्रवर्तनाय” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्।
  • भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “सेवा अस्माकं धर्मः” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।
  • भारतीय रैल् विभागस्य वाक्यम् – “श्रम एव जयते”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च।
  • भारतस्य जीवनबीमानिगम् इति संस्था श्रीमद् भगवद्गीतायाः “योगक्षेमं वहाम्यहम्” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति।
  • नभः स्पृशं दीप्तम्” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थाया अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्।
  • भारतीय नौ सेना “शं नो वरुणः” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति।
  • आकाशवाणी “बहुजनहिताय बहुजनसुखाय” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।
  • दूरदर्शन् “सत्यं शिवं सुन्दरम्” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।
  • राष्ट्रियविद्याभ्यासगवेषण-प्रशिक्षण परिषदः ध्येयवाक्यम् “असतो मा सद्गमय” इति वर्तते।
  • केन्द्रीयविद्यालयसङ्घटनम् इति केन्द्रसर्वकारस्य विद्याविभागस्य ध्येयवाक्यमस्ति “तत्त्वं पूषण्णपावृणु” इति ईशावास्योपनिषदः मन्त्रः।
  • ग्रामीणविद्यार्थीणां विद्याविकासार्थं केन्द्रसर्वकारेण संस्थापितानां नवोदयविद्यालयानां प्रेरणवाक्यम् “प्रज्ञानं ब्रह्म” इति महावाक्यम्। एतत् तैत्तिरीय -उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्।
  • भारतराष्ट्रीयशास्त्रीयसंस्थया यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “हवयामि भर्गः सवितुर्वरेण्यम्”।
  • भारतीयपाळमार्गरक्षणबलः इत्यस्य प्रेरणवाक्यं “यशो लभस्व” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।
  • इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आङ्ग्लवार्तापत्रिकायाः ध्येयवाक्यं “सर्वत्र विजयम्” इति।
  • विद्याभारती प्रमुखस्वच्छन्दविद्यासंस्था जातीयस्तरे नैकान् विद्यालयान् चालयति । तेषु विद्यालयेषु भारतविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “सा विद्या या विमुक्तये” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धविमुक्तिरूपा मोक्षप्राप्ति एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्।
  • न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध -आध्यात्मिक तथा सेवासंस्था श्रीरामकृष्णमठः तत्मठस्य ध्येयवाक्यं “तन्नो हंसः प्रचोदयात्” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापित अयं मठः।
  • हरियानाराज्यस्य ध्येयवाक्यं “योगः कर्मसु कौशलम्” एतत् श्रीमद्भगवद्गीतायाः उद्धृतम्।
  • देहलीविश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “निष्ठा धृतिः सत्यम्”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।
  • आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध -आन्ध्रविश्वकला परिषत् स्वध्येयवाक्यं “तेजस्विनावधीतमस्तु” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेश अस्ति।
  • आन्ध्रप्रदेशस्थ उच्चमाध्यमिकशिक्षासंस्था इत्यस्य ध्येयवाक्यं “विद्यया अमृतमश्नुते” इत्यस्ति।
  • श्रीसत्यसाइमानितविश्वविद्यालयस्य ध्येयवाक्यं “सत्यं वद धर्मं चर” इति तैत्तरीय -उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदि।
  • आचार्यनागार्जुनविश्वविद्यालयस्य ध्येयवाक्यं “सत्ये सर्वं प्रतिष्ठितम् ” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्।
  • केरळविश्वविद्यालयस्य ध्येयवाक्यं “कर्मणि व्यज्यते प्रज्ञा” इत्यस्ति।
  • केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “विद्यया अमृतमश्नुते” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति।

एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।

अद्यत्वे संस्कृतभाषाया: स्थितिः

अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। नैके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|

संस्कृतं संवादभाषा

संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम् १८तमे शतके आङ्ग्लतत्त्वज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति।अन्य: एक आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति।एताभ्याम् आक्षेपेभ्यः जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्-अ)===भाषाशास्त्रदृष्ट्या – ===१ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्।२ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ? वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् –१ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा।२ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्।भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्।भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ?वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:। ३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्।पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् ।आ)व्याकरणदृष्ट्यासंस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:। भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् -यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषाम्एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म।निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:। डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य।यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ ) यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्।पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्।अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति।इ) === वाङ्मयदृष्ट्या ===जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्।वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते।ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव।चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति।रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्।

अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे –राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्।केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६

                       इति सञ्जयस्य वचनम् अस्ति।

संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।
राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।
===ई ऐतिहासिकदृष्ट्या – ===
युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।
कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्।
एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्-

निर्णय:

अतः अस्य वादस्य निर्णय: एवमेव यत्-
1 संस्कृतम् उक्तिभाषा आसीत्।
2 शिक्षिता: जना: तया भाषया वदन्ति स्म।
3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।

संस्कृताभ्युद्धारणम्

संस्‍कृतभाषाया: साहित्‍यमतीव सरसं वर्तते । तथा अस्‍या: व्‍याकरणं नितान्तं व्‍यवस्‍थितम् अस्‍ति। संस्‍कृतसाहित्‍यं वैदिककालादारभ्‍य अद्यावधिपर्यन्तं सुललितं विराजते । वर्ण्‍यविषयाणां बाहुल्‍यात्‌ अस्‍या: भाषाया: शब्‍दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: बहवः सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि।

  • अभिनन्दन-वाक्यानि

इमानि अपि पश्यन्तु

बाह्यानुबन्धाः

आधाराः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=संस्कृतम्&oldid=485246" इत्यस्माद् प्रतिप्राप्तम्