सिंहलभाषा

श्रीलङ्कादेशस्य सिंहलीजनानां भाषा

सिंहल (सिंहल: සිංහල) इति हिन्दु-आर्यभाषा मुख्यतया श्रीलङ्कादेशस्य सिंहलीजनैः भाष्यते, ये द्वीपस्य बृहत्तमं जातीयसमूहं भवन्ति, येषां सङ्ख्या प्रायः १.६ कोटिः (16 मिलियन्) भवति । श्रीलङ्कादेशस्य अन्यैः जातीयसमूहैः सिंहलभाषा प्रथमाभाषारूपेण अपि भाष्यते, २००१ तमे वर्षे कुलं २० लक्षाणि (20 मिलियन्) जनाः सन्ति ।[२] ब्रह्मिकलिपिषु अन्यतमं सिंहललिपिं प्रयुज्य लिख्यते; ये ग्रन्थलिपिसम्बन्धः प्राचीनभारतीयब्राह्मीलिपिवंशजम् अस्ति ।[३]

सिंहल
සිංහල
Siṁhala
उच्चारणम्ˈsiŋɦələ
विस्तारःश्रीलङ्का
Ethnicityसिंहलीजनाः
स्थानीय वक्तारःवाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
२० लक्षाणि (2 मिलियन्) द्वितीयाभाषिक (२०१२)[१]
भाषाकुटुम्बः
उपभाषा(ः)
वेद्द (सम्भवतः एका मिश्रितभाषा)
लिपिः
आधिकारिकस्थितिः
व्यावहारिकभाषाSri Lanka श्रीलङ्का
नियन्त्रणम्राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-1si
ISO 639-2sin
ISO 639-3sin
Linguasphere59-ABB-a
Indic script
Indic script
This page contains Indic text. Without rendering support you may see irregular vowel positioning and a lack of conjuncts. More...

सिंहलभाषा श्रीलङ्कादेशस्य आधिकारिकभाषासु, राष्ट्रभाषासु अन्यतमा च अस्ति । पाली इत्यनेन सह थेरवादबौद्धसाहित्यस्य विकासे अस्य प्रमुखा भूमिका आसीत् ।[१]

श्रीलङ्कादेशे बौद्धधर्मस्य आगमनानन्तरम् ई॰पू॰ तृतीयतः द्वितीयशताब्दपर्यन्तं प्राप्ताः प्राचीनतमाः सिंहलप्राकृतशिलालेखाः सन्ति, यदा तु प्राचीनतमाः विद्यमानाः साहित्यिकग्रन्थाः नवमशताब्द्याः सन्ति । निकटतमाः बन्धुभाषाः सन्ति वेद्दभाषा (एकः विलुप्तप्रायः, स्वदेशीमिश्रितभाषा (क्रियोल्) यः अद्यापि श्रीलङ्कादेशस्य अल्पसङ्ख्याकैः भाष्यते, सिंहलभाषाम् अज्ञातमूलस्य पृथक्करणेन सह मिश्रयति, यस्मात् पुरातनसिंहलभाषायाः विभिन्नपक्षं स्वस्य मुख्यहिन्दु-आर्य-उपस्तरं प्रति उधारं गृहीतवान् च), मालद्वीपीयभाषा च । अस्य लिखितभाषितयोः मुख्यविविधौ स्तः, 'भाषाद्वैत' इति प्रसिद्धस्य भाषावैज्ञानिकघटनायाः स्पष्टम् उदाहरणम् अस्ति ।

सिंहललिप्याः अक्षराणि

सम्बद्धाः लेखाः

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=सिंहलभाषा&oldid=481087" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्न्‍यू यॉर्क्संस्कृतम्विशेषः:अन्वेषणम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:स्वागतम्प्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्)कालिदासःअभिज्ञानशाकुन्तलम्वायुमालिन्यम्चाणक्यःरामकृपाल यादव जीविकिपीडिया:साहाय्यम्मेघदूतम्भारतम्हल्द्वानीविकिपीडिया:General disclaimerसामाजिकमाध्यमानिरघुवंशम्संस्कृतविकिपीडियाविकिपीडिया:विचारसभाकाव्यम्संभेपूस्वसाट्यूपकदलीफलम्निरुक्तम्कालिदासस्य उपमाप्रसक्तिःभासःपञ्चतन्त्रम्महाभाष्यम्अश्वघोषःरजतम्अयोध्याकाण्डम्पादकन्दुकक्रीडाभगवद्गीताशाब्दबोधःविकिपीडिया:दूतावासः/Embassyसञ्चिका:Buddha Vihar at Takalghat.jpgजलम्