कमलिनीकलहंसम्

कूटल्लूर् निलकण्ठन् (२) नम्बूदरिमहोदयेन विरचितम् षडङ्गैः विराजमानं नाटकं भवति कमलिनीकलहंसम् । इदं नाटकं राजचूडामणदीक्षितस्य कमलिनीकलहंसात् भिन्नम् । चन्द्रवर्मराजस्य पुत्रीं कमलिनीं कलहंसाभिधानः राजकुमारः पाणिग्रहणं करोति । एतदेव अस्य नाटकस्य इतिवृत्तम् । श्रृङ्गारः एव प्रधानो रसः । इदं नाटकं केरलसर्वकलाशालातः १९६१ तमे संवत्सरे प्रकाशितम् ।

नाटकम्
एकम् भेदम्
एकम् भेदम्

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=कमलिनीकलहंसम्&oldid=393007" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान