जया किशोरी

भारतीयसङ्गीतकारः आध्यात्मिकवक्त्री

जया किशोरी भारतीयसङ्गीतकारः आध्यात्मिकवक्त्री च अस्ति, या स्वस्य प्रेरकवार्तानां धार्मिकाल्बमानां च कृते प्रसिद्धा अस्ति । सा 'किशोरी जी', 'आधुनिकयुग की मीरा' इति नाम्ना प्रसिद्धा अस्ति ।

जया किशोरी

जन्म

जया किशोरी इत्यस्य जन्म गुरुवासरे, १३/०७/१९९५[१] (आयुः २७ वर्षाणि; २०२२ तमे वर्षे इव) कोलकातानगरे अभवत् । तस्याः बालस्य नाम जयशर्मा अस्ति। भगवान कृष्णस्य प्रति अपारप्रेम्ना स किशोरी इति उपाधिं प्राप्तवान्।[२]

शिक्षा

कोलकातानगरस्य श्रीशिक्षायतनमहाविद्यालयात्[३] महादेवीबिर्लाविश्व अकादमीतः विद्यालयशिक्षणं कृतवान् ।[४]

परिवारं

जय किशोरी एक गौर ब्राह्मण परिवार के हैं। तस्य पितुः नाम शिवशंकरशर्मा अस्ति। तस्य मातुः नाम सोनिया शर्मा अस्ति । तस्य भगिन्याः नाम चेतनाशर्मा अस्ति ।

सम्बद्धाः लेखाः

सन्दर्भ:

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=जया_किशोरी&oldid=485151" इत्यस्माद् प्रतिप्राप्तम्