प्रयागराज मण्डलम्

प्रयागराजविभागः पूर्वं इलाहाबादविभागः इति नाम्ना प्रसिद्धः भारतस्य उत्तरप्रदेशराज्यस्य प्रशासनिकैककम् अस्ति।

२००० तमे वर्षे यदा उत्तरप्रदेशस्य उत्तरप्रदेशस्य उत्तरक्षेत्रेभ्यः बहिः उत्तराञ्चलस्य निर्माणं कृत्वा पुनर्गठनं जातम् तदा प्रयागराजविभागस्य मण्डलस्य च मुख्यतया पुनर्गठनं अपि अभवत् प्रयागराजप्रभागस्य इटावा, फर्रुखाबाद, कानपुरमण्डलम् पृथक् कानपुरविभागं कृतम्। प्रयागराजमण्डलस्य पश्चिमक्षेत्राणां भागाः कौशाम्बी इति नूतनमण्डलस्य निर्माणार्थं उत्कीर्णाः अभवन्। तस्मिन् एव काले अवधदेशे पतति प्रतापगढमण्डलम् प्रयागराजविभागे समावेशितम्।

२००० तमे वर्षात् प्रयागराजविभागे निम्नलिखितमण्डलानि सन्ति:-

  • प्रयागराज जनपद
  • फतेहपुर जनपद
  • कौशाम्बी जनपद
  • प्रतापगढ़ जनपद

२००० तमे वर्षात् पूर्वं प्रयागराजविभागे निम्नदोआबस्य सर्वाणि मण्डलानि आसन्:-

  • प्रयागराज जनपद
  • इटावा जनपद
  • फर्रुखाबाद जनपद
  • फतेहपुर जनपद
  • कानपुर जनपद

सन्दर्भः

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान