सामग्री पर जाएँ
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संकृतिः नामा ऋषिः संकृतिगोत्रस्य​ कुलपुरुषः। संकृतेः वंशः शाक्त्यः (शक्तेः गोत्रोत्पन्नः), सांकृत्यः(संकृतेः गोत्रोत्पन्नः), गौरिवितः (गौरिवितेः गोत्रोत्पन्नः) इति कथ्यते।

संकृतिः वसिष्ठस्य पौत्रः शक्तिमहर्षेः पुत्रः। प्रसङ्गेन शक्तिमहर्षिः पराशरमहर्षेः (व्यासमहर्षेः पिता) पिता।

संकृतिमहर्षेः विषये अधिकं न ज्ञायते। एतस्य नाम अवधूतोपनिषदि वर्तते यत्र भगवान् दत्तात्रेयः अवधूतस्य स्वरूपं संकृतिमहर्षिं कथयति।

सांकृत्यगोत्रः सांकृतगोत्रः च संकृतात् आगतौ इति अभिप्रायः।

"https://www.search.com.vn/wiki/?lang=sa&title=सङ्कृतिः&oldid=463864" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्