देवनागरी

देवनागरी (ब्राह्मी: 𑀤𑁂𑀯𑀦𑀸𑀕𑀭𑀻) लिपिः भारतीयभाषाणां कासाञ्चन विदेशीयभाषाणाम् अपि प्रमुखा लिपिः वर्तते । संस्कृत-पालि- हिन्दी-मराठी-कोङ्कणी-सिन्धी-काश्मीरी-डोगरी-नेपाली-तामाङ-गढवळि-बोडो-अङ्गिका-मगही-भोजपुरी-मैथिली-सान्ताली इत्यादयः भाषाः देवनागरीलिपेः एव उपयोगं कुर्वन्ति | एतत् अतिरिच्य गुजराती-पञ्जाबी-बिष्णुप्रिया मणिपुरी-उर्दूभाषासु च एषा एव लिbपिः प्रयुक्ता अस्ति ।

देवनागरी लिप्या लिखिता ऋग्वेदस्य पाण्डुलिपिः

अस्यां लिप्यां ५२ वर्णाः सन्ति । तेषु १४ स्वराः ३८ व्यञ्जनानि च । अक्षराणां क्रमव्यवस्थायां (विन्यासे) वैज्ञानिकपद्धतिः अनुसृता अस्ति | स्वर-व्यञ्जन-कोमल-कठोर-अल्पप्राण-महाप्राण-अनुनासिक्य-अन्तस्थ-उष्म इत्यादि वर्गीकरणञ्च वैज्ञानिकं वर्तते । केनचित् मतानुसारेण देवनगरे (काश्यां) उपयुज्यमाना आसीत् इति कारणेन देवनागरी सञ्जाता ।

लिपिः

देवनागरी लिप्यां १२ स्वराः ३४ व्यञ्जनानि च सन्ति ।

स्वरः

वर्णः“प” इति अक्षरेण सह मात्रा अ॰ध्व॰व॰ (IPA) उच्चारणम्"प्" इति अक्षरेण सह उच्चारणम्अ॰सं॰लि॰व॰ (IAST) समतुल्यःआङ्ग्लसमतुल्यःवर्णनम्
/ ə // pə /ashort or long en:Schwa: as the a in above or agoमध्यभागस्य मध्ये प्रसृतः स्वरः
पा/ α: // pα: /ālong en:Open back unrounded vowel: as the a in fatherदीर्घविवृतः पार्श्वे प्रसृतः स्वरः
पि/ i // pi /ishort en:close front unrounded vowel: as i in bitह्रस्वसंवृतः अग्रे प्रसृतः स्वरः
पी/ i: // pi: /īlong en:close front unrounded vowel: as i in machineदीर्घसंवृतः अग्रे प्रसृतः स्वरः
पु/ u // pu /ushort en:close back rounded vowel: as u in putह्रस्वसंवृत पार्श्वे वर्तुलस्वरः
पू/ u: // pu: /ūlong en:close back rounded vowel: as oo in schoolदीर्घसंवृतः पार्श्वे वर्तुलस्वरः
पे/ e: // pe: /elong en:close-mid front unrounded vowel: as a in game (not a diphthong)दीर्घ-अर्धसंवृतः अग्रे प्रसृतः स्वरः
पै/ æ: // pæ: /ailong en:near-open front unrounded vowel: as a in catदीर्घ-विवृतः अग्रे प्रसृतः स्वरः
पो/ ο: // pο: /olong en:close-mid back rounded vowel: as o in tone (not a diphthong)दीर्घ-अर्धसंवृतः पार्श्वे वर्तुलस्वरः
पौ/ ɔ: // pɔ: /aulong en:open-mid back rounded vowel: as au in caughtदीर्घ-अर्धविवृतः पार्श्वे वर्तुलस्वरः
<none><none>/ ɛ // pɛ /<none>short en:open-mid front unrounded vowel: as e in getह्रस्व-अर्धविवृतः अग्रे प्रसृतः स्वरः

संस्कृतभाषायां द्वि अक्षरयोः युग्म तथा "अ-इ" वा "आ-इ" प्रकारेण उच्चारितो भवति। तथैव "अ-उ" वा "आ-उ" प्रकारेण उच्चारितो भवति।

व्यञ्जनम्

स्पर्श (Plosives)
अल्पप्राणः
अघोषः
महाप्राणः
अघोषः
अल्पप्राणः
घोषः
महाप्राणः
घोषः
नासिक्यः
काण्ठ्यः/ kə /
k; English: skip
/ khə /
kh; English: cat
/ gə /
g; English: game
/ gɦə /
gh; Aspirated /g/
/ ŋə /
n; English: ring
तालव्यः/ cə / or / tʃə /
ch; English: chat
/ chə / or /tʃhə/
chh; Aspirated /c/
/ ɟə / or / dʒə /
j; English: jam
/ ɟɦə / or / dʒɦə /
jh; Aspirated /ɟ/
/ ɲə /
n; English: finch
मूर्धन्यः/ ʈə /
t; American Eng: hurting
/ ʈhə /
th; Aspirated /ʈ/
/ ɖə /
d; American Eng: murder
/ ɖɦə /
dh; Aspirated /ɖ/
/ ɳə /
n; American Eng: hunter
दन्त्यः/ t̪ə /
t; Spanish: tomate
/ t̪hə /
th; Aspirated /t̪/
/ d̪ə /
d; Spanish: donde
/ d̪ɦə /
dh; Aspirated /d̪/
/ nə /
n; English: name
ओष्ठ्यः/ pə /
p; English: spin
/ phə /
ph; English: pit
/ bə /
b; English: bone
/ bɦə /
bh; Aspirated /b/
/ mə /
m; English: mine
स्पर्शरहितः (Non-Plosives)
तालव्यःमूर्धन्यःदन्त्यः/
वर्त्स्यः
कण्ठोष्ठ्यः/
काकल्यः
अन्तस्थः/ jə /
y; English: you
/ rə /
r; Scottish Eng: trip
/ lə /
l; English: love
/ ʋə /
v; English: vase
ऊष्मः/
संघर्षी
/ ʃə /
sh; English: ship
/ ʂə /
sh; Retroflex /ʃ/
/ sə /
s; English: same
/ ɦə / or / hə /
h; English home
वर्ण (अ॰ध्व॰व॰ (IPA) उच्चारणम्)उदाहरणम्वर्णनम्आङ्ग्लाभाषायां वर्णनम्अशुद्ध-उच्चारणम्
क़ (/ q /)क़त्लअघोष-अलिजिह्वीय-स्पर्शःVoiceless uvular stopक (/ k /)
ख़ (/ x or χ /)ख़ासअघोष-अलिजिह्वीयः काण्ठ्यः सङ्घर्षीVoiceless uvular or velar fricativeख (/ kh /)
ग़ (/ ɣ or ʁ /)ग़ैरघोषः अलिजिह्वीयः काण्ठ्यः सङ्घर्षीVoiced uvular or velar fricativeग (/ g /)
फ़ (/ f /)फ़र्कअघोषः दन्त्यौष्ठ्यः सङ्घर्षीVoiceless labio-dental fricativeफ (/ ph /)
ज़ (/ z /)ज़ालिमघोषः वर्त्स्य सङ्घर्षीVoiced alveolar fricativeज (/ dʒ /)
झ़ (/ ʒ /)टेलेवीझ़नघोषः तालव्यः सङ्घर्षीVoiced palatal fricativeज (/ dʒ /)
थ़ (/ θ /)अथ़्रूअघोषः दन्त्यः सङ्घर्षीVoiceless dental fricativeथ (/ t̪h /)
ड़ (/ ɽ /)पेड़अल्पप्राणः मूर्धन्यः उत्क्षिप्तःUnaspirated retroflex flap-
ढ़ (/ ɽh /)पढ़नामहाप्राणः मूर्धन्यः उत्क्षिप्तःAspirated retroflex flap-


देवनागरीलिप्या सङ्ख्याः

देवनागरीसङ्ख्याः अधः लिखिताः सन्ति –

0123456789


मात्राणां प्रयोगाः

देवनागरी-यूनिकोड्

 0123456789ABCDEF
U+090x
U+091x
U+092x
U+093x

संस्कृत परियोजना कार्य

ि
U+094x
U+095xक़ख़ग़ज़ड़ढ़फ़य़
U+096x
U+097xॿ
देवनागर्यां लिखितं घोषणवाक्यम् - मेलबर्न ऑस्ट्रेलिया
वाराणस्यां देवनागर्यां लिखितं विज्ञापनम्


सम्बद्धाः लेखाः

सन्दर्भाः


"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=देवनागरी&oldid=483876" इत्यस्माद् प्रतिप्राप्तम्