अवन्तीदेवी (भैरवपर्वतः)


नर्मदादेवी (अमरकण्टकम्)एतत् पीठं भारतस्य मध्यप्रदेशस्य उज्जयिनीनगरे अस्ति। उज्जयिन्याः समीपे भैरवपर्वतनामके स्थाने अस्ति अवन्तीदेवालयः ।

सम्पर्कः

सर्वराज्येभ्यः रेलसम्पर्कः अस्ति । समीपस्थं विमाननिस्थानकम् इन्दोर् ।

वैशिष्ट्यम्

अस्मिन् स्थाने देव्याः ओष्ठः पतितः इति ऐतिह्यम् अस्ति । अत्रत्या देवी अवन्तीदेवी नाम्ना पूज्यते । देव्या सह स्थितः शिवः लम्बकर्णनाम्ना पूज्यते ।

मद्यप्रदेष
मद्यप्रदेष
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्