ग्रन्थलिपिः

ग्रन्थलिपिः (तमिळ् கிரந்த எழுத்து, मळयाळम् ഗ്രന്ഥലിപി) दक्षिणभारतस्य (विशेषतः तमिळनाडुराज्ये) एका प्राचीना लिपिः। प्रायः समस्तभारतीयलिपयः ब्राह्मीतः जाताः । ग्रन्थलिपिरपि दक्षिणभारतीय-ब्राह्मीतः विकसिता । तमिळनाडुराज्यस्य आर्काट्-सेलम्-तिरुचिरापल्ली-मधुरै-तिरुनेल्वेलिप्रदेशेषु क्रैस्तवीय सप्तमशताब्द्यां ग्रन्थलिपिः व्यवहृतासीत् । दक्षिणभारते पाण्ड्य-पल्लव-चोलराजवंशाः शिलालेखेषु अस्याः एव लिपेः प्रयोगं कृतवन्तः ।

ग्रन्थलिपिः
वृहदाश्वरालयस्य प्राचीरे ग्रन्थलिपिना उत्कीर्णः शिलालेखः
प्रकारःअबुगिडा लेखनप्रकारः
भाषा(ः)संस्कृतम्, तमिळ्भाषा
स्थितिकालःप्रायः क्रैस्तवीय ६००तः १८०० शतकम्
जननस्रोतः
ब्राह्मीलिपिः
  • दक्षिणब्राह्मी
    • पल्लवलिपिः
      • ग्रन्थलिपिः
जन्यलिपयःतुळुलिपिः,मलयाळमलिपिः
समकालीनलिपिःवट्टेऴुत्तु लिपिः
लेखनगतिःवर्णानां वामतो गतिः
युनिकोड सूचीU+11000–U+1107F

स्वरवर्णाः

व्यञ्जनवर्णाः

हलन्त्यम्

मात्राः

संख्याः

उदाहरणपाठः (१)

देवनागरीलिप्यन्तरीकरणम्

अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।
पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः॥

डायक्रिटिक् लिप्यन्तरीकरणम्

astyuttarasyāṁ diśi devatātmā himālayo nāma nagādhirājaḥ.
pūrvāparau toyanidhī vagāhya sthitaḥ pr̥thivyā iva mānadaṇḍaḥ.

उदाहरणपाठः (२)

मार्जितरूपम्

देवनागरीलिप्यन्तरीकरणम्

यत ईश्वरो जगतीत्थं प्रेम चकार यन्निजमेकजातं
पुत्रं ददौ तस्मिन् विश्वासी सर्वमनुष्यो यथा
न विनश्यानन्तं जीवनं लप्स्यते।

डायक्रिटिक् लिप्यन्तरीकरणम्

yata īśvaro jagatītthaṁ prema cakāra yannijamekajātaṁ
putraṁ dadau tasmin viśvāsī sarvamanuṣyo yathā
na vinaśyānantaṁ jīvanaṁ lapsyate.

अन्यलिपिभिः सह स्वरवर्णानां तोलनम्

अन्यलिपिभिः सह व्यञ्जनवर्णानां तोलनम्

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=ग्रन्थलिपिः&oldid=484885" इत्यस्माद् प्रतिप्राप्तम्