क्

अस्य उच्चारणस्थानं कण्ठः अस्ति ।व्यञ्जनवर्णेषु प्रथमः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः अल्पप्राणवर्णः अस्ति ।

क् कारः
उच्चारणम्
संस्कृतवर्णमाला
स्वराः
योगवाहौ
अंअः
व्यञ्जनानि
क्ख्ग्घ्ङ्
च्छ्ज्झ्ञ्
ट्ठ्ड्ढ्ण्
त्थ्द्ध्न्
प्फ्ब्भ्म्
य्र्ल्व्
श्ष्स्ह्ज्ञ्क्ष्


अर्थः

  1. ब्रह्मा
  2. विष्णुः
  3. महेश्वरः
  4. मन्मथः
  5. अग्निः
  6. वायुः
  7. यमः
  8. सूर्यः
  9. आत्मा
  10. दक्षब्रह्मा
  11. मयूरः
  12. मनः
  13. बुद्धिः
  14. आहतः शब्दः
  15. समुद्रः
  16. श्वेतवर्णः
  17. वसु
  18. द्युतिः
  19. शिरः
  20. जलम्
  21. सुखम्

को ब्रह्मात्मानिलाकाग्निचित्तधीयमकेकिषु ।
विषावाहतशब्देऽपि सितवर्णे वसौ द्युतौ ॥
कं शिरोऽम्बुसुखे क्लीबं तत्रैव च कमव्ययम् ।-नानार्थवर्गः ।
मारुते वेधसि ब्रध्ने पुंसि कः कं शिरोम्बुनोः।

कश्चन तद्धितप्रत्ययः -पुत्रकः, वृक्षकः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=क्&oldid=428078" इत्यस्माद् प्रतिप्राप्तम्