देवगर्भादेवी (कङ्कालिताल्)


एतत् क्षेत्रं भारतदेशस्य पश्चिमबङ्गालराज्ये विद्यमानेषु शक्तिपीठेषु अन्यतमम् ।

सम्पर्कः

बीरभूममण्डलस्य बोलापुर रेलनिस्थानकतः १०की.मी. दूरे अस्ति ।

वैशिष्ट्यम्

दाक्षायिण्याः शरीरं विष्णुः यदा कर्तितवान् तदा देव्याः शरीरस्य अस्थीनि अस्मिन् स्थाने पतितम् इति ऐतिह्यम् अस्ति । अत्रत्या देवी देवगर्भा इति नाम्ना पूज्यते । स्थानीयाः एतां कङ्कालेश्वरी इत्यपि वदन्ति । अत्रत्यः शिवः रुरुः इति च पूज्यते । एतस्य शक्तिपीठस्य विषये अभिप्रायभेदाः सन्ति । केषाञ्चन मतानुसारं तमिळ्नाडुराज्यस्य काञ्चीपुरे अस्ति एतत् शक्तिपीठम् ।

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्