देवताध्यायब्राह्मणम्

(देवताध्यायब्राह्मण इत्यस्मात् पुनर्निर्दिष्टम्)

देवताध्यायब्राह्मणम् इति दैवतब्राह्मणमिदं सामवेदीयब्राह्मणेषु लघ्वाकाकरम् अस्ति । अस्मिन् ग्रन्थे खण्डत्रयमस्ति । प्रथमखण्डे देवतानां वर्णनमस्ति । प्रथमकण्डिकानुसारेण सामदेवतानां नाम्नः निर्देशोऽनेन प्रकारेणास्ति - अग्निः, इन्द्रः, प्रजापतिः, सोमः, वरुणः, त्वष्टा, अङ्गिरस्, सरस्वती इत्यादयः । एतेषां देवतानां प्रशंसायां गेयसाम्नां विशिष्टनामानि अपि अददद् अस्मिन् ब्राह्मणे । द्वितीयखण्डे छन्दसां देवताः तथा तेषां वर्णानां विशेषवर्णनमस्ति । तृतीयखण्डे छन्दसां निरुक्तयः सन्ति । एताभ्यः निरुक्तिभ्यः कतिपयाः निरुक्तयः यास्केन स्वकीयनिरुक्तग्रन्थे गृहीताः।[१] खण्डोऽयं भाषाशास्त्रीयदृष्ट्या अतीव महत्त्वपूर्णोऽस्ति । अत्र छन्दसां नाम्नः निर्वचनमतीव प्रामाणिक-रीत्या सम्पादितमस्ति । गायत्रीछन्दसः नाम्नः अर्थोऽस्ति—स्तुत्यर्थक-‘गै'-धातोः निष्पन्नः देवतानां प्रशंसकात् तथा वेदसमुदायस्य गानकर्त्तुः ब्राह्मणात्समुत्पन्नो छन्दः । अनेन प्रकारेण अन्येषां छन्दसामपि निर्वचनं समुपलब्धो भवति ।

सम्बद्धाः लेखाः

सन्दर्भः

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्