देवभक्तिः


देवः नाम काचन अगोचरा शक्तिः । भगवान् प्रभुः देवता परमात्मा इत्यादिभिः नामभिः वयं तं निर्दिशामः । एकं सत् विप्राः बहुधा वदन्ति । इति श्रुत्यनुगुणं विभुः एकः एव सः सर्वभूतेषु गूढः । सः सर्वभूतान्तरात्मा सर्वकर्माध्यक्षःसर्वभूताधिवासः भवति । सः एव शक्षी चेता केवलः निर्गुणः चा । वयं यस्याम् आकृतौ तं दृष्ट्तुमिच्छामः तदनुगुणं नाम रूपं च प्रकल्पयामः ।

नवविधा भक्ति:- श्रवणं कीर्तनं विष्णो: स्मरणं पादसेवनम्। अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्॥ – भागवतम् ७.५.२३

भक्तिप्रकार:आदर्शभक्त:
श्रवणम्महाराज: परीक्षित्
कीर्तनम्शुकदेव:, नारदमुनि:
विष्णो: स्मरणम्प्रह्लाद:, ध्रुव:, गजेन्द्र:
पादसेवनम्लक्ष्मी:, भरत:
अर्चनम्महाराज: पृथु:
वन्दनम्अक्रूर:
दास्यम्हनुमान्
सख्यम्अर्जुन:, सुदामा
आत्मनिवेदनम्महाराज: बलि:, विदुर:
भक्तः कश्चित् भागवन्तम् अर्चयति
"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=देवभक्तिः&oldid=408352" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्