दैन्युः रजौस्कः

दैन्युः रजौस्कः दौकिन्तः (Dainius Razauskas-Daukintas) स लेतुवाः पण्डितो ऽस्ति। स धर्मस्य पुराणां दर्शनस्य विद्वान अस्ति लेखकश्च​।

पण्डितः दैन्युः रजौस्कः २०१६ वर्षे

दैन्युः रजौस्कः १९६० विल्ञौ जजान​। स विल्ञुविश्ववियालये गणितस्य शास्त्रम अशिक्षत्। अथा विविधानि कर्माणि अकृणोत् यत् २००५ वर्षे मोस्क्वायाम् आतनः शिक्षकर्मनाम् प्रातिष्ठत् उप पण्डितम् व्लदिमिरम् तोपोरोवम्। २००७ वर्षात यतः स लेतुवाया जन्यकठस्य केन्द्रस्य (Lietuvos tautosakos institutas) कर्मकरः।

पुस्तकाः

  • Ryto ratų ritimai - वस्तोर्रथानामृताः (२०००)
  • Vėjukas - वायूकः (२००४)
  • Vytis simbolikos požiūriu - वीतिर् लक्षणेन दृष्ट्या (२००८)
  • Pavasario daina - वसन्तगीतं (२०१०)
  • Krosnis mitologijoje - चुल्ली पुराणकठेषु (२०११)
  • Visi dievai - विश्वे देवाः (२०१६)
  • Maironis: Praamžės tradicijos dainius - मैरोनिः सनातनस्य परंपरस्य कवि (२०१६)
  • Mitiniai vaizdiniai Donelaičio „Metuose“ - पौराणानि प्रतीकानि दोनेलैतेः "संवत्सरे" (२०१६)

अनुबन्धः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=दैन्युः_रजौस्कः&oldid=429709" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्