दोधकच्छन्दः


लक्षणम्

दोधकमिच्छति भत्रितयाद् गौ।

एकादशाक्षरयुते अस्मिन् छन्दसि क्रमेण भगणत्रयं गुरुद्वयं च भवति।

उदाहरणम्

देव सदोध कदम्बतलस्थ श्रीधर तावकनाम पदं मे ।
कण्ठतलेऽसुविनिर्गमकाले स्वल्पमपि क्षणमेष्यति योगम्।।

अर्थः

हे देव हे सवत्स हे कदम्बतले स्थित श्रीधर भवतां नाम प्राणान्ते काले स्वल्पम् अपि क्षणं योगम् एष्यति।अर्थात् मरणकाले मम कण्ठात् भवताण् नाम आगमिष्यति।

सम्बद्धाः लेखाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=दोधकच्छन्दः&oldid=408949" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्