दौसामण्डलम्

(दौसामण्डल इत्यस्मात् पुनर्निर्दिष्टम्)

दौसामण्डलं (हिन्दी: दौसा जिला, आङ्ग्ल: Dausa district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति दौसा इतीदं नगरम् ।

दौसामण्डलम्
मण्डलम्
राजस्थानराज्ये दौसामण्डलम्
राजस्थानराज्ये दौसामण्डलम्
Countryभारतम्
States and territories of Indiaराजस्थान
Area
 • Total२,९५० km
Population
 (२००१)
 • Total१६,३७,२२६
Websitehttp://dausa.nic.in

भौगोलिकम्

दौसामण्डलस्य विस्तारः २९५० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे करौलीमण्डलं, भरतपुरमण्डलं च, पश्चिमे जयपुरमण्डलम्, उत्तरे अलवरमण्डलं, दक्षिणे सवाई माधोपुरमण्डलम् अस्ति । अस्मिन् मण्डले सवा, बाणगङ्गा इत्येते द्वे नद्यौ प्रवहतः ।

जनसङ्ख्या

२०११ जनगणनानुगुणं दौसामण्डलस्य जनसङ्ख्या १६३७२२६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४७६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४७६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २४.३१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०४ अस्ति । अत्र साक्षरता ६९.१७ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-

  • बासवा
  • दौसा
  • लालसोट
  • माहवा
  • सिकरै

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • मेहन्दीपुर बालाजीमन्दिरम्
  • अभनेरी
  • बण्डारेज
  • खवारावजी
  • झाजी रामपुर
  • नीलकण्ठमन्दिरम्

इत्यादीनि ।

बाह्यानुबन्धाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=दौसामण्डलम्&oldid=464745" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्