द्रोणं च भीष्मं च जय...


श्लोकः

गीतोपदेशः
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चतुस्त्रिंशत्तमः(३४) श्लोकः ।

पदच्छेदः

द्रोणं च भीष्मं च जयद्रथं च कर्णं तथा अन्यान् अपि योधवीरान् मया हतान् त्वं जहि मा अव्यथिष्ठाः युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥

अन्वयः

द्रोणं च भीष्मं च जयद्रथं च कर्णं तथा अन्यान् अपि योधवीरान् मया हतान् त्वं जहि । मा व्यथिष्ठा: । युध्यस्व । रणे सपत्नान् जेतासि ।

शब्दार्थः

अन्यान् अपि = इतरान् अपि
द्रोणं च भीष्मं च = द्रोणं भीष्मं च
जयद्रथं च कर्णं च = जयद्रथं कर्णं च
तथा = तथा
योधवीरान् = शत्रून्
हतान् = निहतान्
जहि = नाशय
मा व्यथिष्ठा = मा खेदं प्राप्नुहि
युध्यस्व = युद्धं कुरु
रणे = युद्धे
सपत्नान् = शत्रून्
जेतासि = जेष्यसि ।

अर्थः

द्रोणः भीष्मः जयद्रथः कर्णः तथा अन्ये सर्वे अपि मया पूर्वमेव निहताः । मया निहतानेव त्वं नाशय । व्यथां मा कुरु । युद्धे प्रवर्तस्व । रणे शत्रून् जेष्यसि ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्