नेपालदेशस्य प्रशासनिकविभाजनम्

नेपालदेशस्य भूभागः पञ्चसु विकासक्षेत्रेषु,चतुर्दशसुअञ्चलेषु एवं पञ्चसप्तत्यां मण्डलेषु १३० महानगरेषु यथैव ३६३२ ग्रामविकाससमितिषु च वर्गीकृतः अस्ति ।

नेपालदेशस्य प्रशासनिकविभाजनम् तस्वीरे द्रष्टुं शक्नुवन्ति

अधस्तनेन फलकेन ज्ञायताम्

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्