बहुनेत्रफलम्

एतत् अनानसफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् अनानसलम् अपि सस्यजन्यः आहारपदार्थः । इदं अनानसफलम् आङ्ग्लभाषायां Pineapple इति उच्यते । एतत् अनानसफलम् अकृष्टपच्यम् अपि । अनानसफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् अनानसफलम् अपि बहुविधं भवति ।

Ananas
Pineapple (Ananas comosus)
Pineapple (Ananas comosus)
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्)Plantae
(अश्रेणिकृतः)Angiosperms
(अश्रेणिकृतः)Monocots
(अश्रेणिकृतः)Commelinids
गणःPoales
कुलम्Bromeliaceae
उपकुलम्Bromelioideae
वंशःAnanas
Mill.
पर्यायपदानि
  • Ananassa Lindl.
  • Pseudananas Hassl. ex Harms in H.G.A.Engler
नेपालीयम् अनानसफलम्
अनानसफलम्

वयम् अनानसफलं जानीमः एव । एतत् शिरसि पर्णमयं किरीटं धरति । एतस्य सौगन्ध्यम् अपि विशिष्टम् । एतत् फलं वस्तुतः ब्रेजिलमूलम् । दक्षिणामेरिकायां प्र्रुग्वेप्रदेशे चापि एतत् पाप्यते स्म पूर्वम् । १४१३ तमे वर्षे क्रिस्टोफरकोलम्बसः केरिबियनप्रवाससम्ये गौडलुयोद्वीपपरिसरे एतत् फलं लक्षितवान् । अमेरिकायाः मूलावासिनः (नेटिव्-इण्डियन्स्) दक्षिणकेन्द्रामेरिकाप्रदेशे प्र्दुग्वेप्रदेशे च एतस्य प्रसारं कृतवन्तः ।

युरोपखण्डे विपण्याम् अद्य एतत् प्राचुर्येण लभ्यते, किन्तु पुर्वम् एतत् कष्टलभ्यं महाघं च भवति स्म । राजा चार्ल्स् (द्वितीयः) उपायनरूपेण दत्तम् एतत् फलं साभिमानं गृहितवान् दृश्यते कस्मिंश्चित् चित्रे ।

एतत् सस्यं प्रायः २ मीटरुन्नतं वर्धते । एकमीटरविशालं च भवति । ल्ध्वाकारकः सिक्थमयः अङ्कुरः भवति एतस्य । स्मग्रे अपि वर्षे एतत् फलितं भवितुम् अर्हति । एतस्य सस्यस्य पर्णानि अपि बहूपयोगीनि । तेषु यः सिरांशः भवति ततः वस्त्रस्य निर्माणं क्रियते ।

बाह्यसम्पर्कतन्तुः

  • Pineapple Fruit Facts Archived २००५-०५-१६ at the Wayback Machine - Information on pineapples from California Rare Fruit Growers, Inc.
अनानसक्षेत्रम्
अनानसपर्णद्वारा वल्कलनिर्माणार्थम् सज्जीकरणम्
अनानसपुष्पम्
पूर्णम् अनानसफलम्, अर्धकर्तितम् अनानसफलं च
विक्रयणार्थं संस्थापितानि अनानसफलानि
अनानस्-फलम्
अनानस्-फलम्
"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=बहुनेत्रफलम्&oldid=480642" इत्यस्माद् प्रतिप्राप्तम्