भैरवीरागः

(भैरवी इत्यस्मात् पुनर्निर्दिष्टम्)

भैरवीरागः (Bhairavi Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागःसङ्गीतसमयसारग्रन्थे “देवादि प्रार्थनायाम्” इति स्पष्टं लिखितम् अस्ति । अयं रागः करुणरसः, भक्तिरसयुक्तश्च भवति । कर्णाटकशास्त्रीयसङ्गीते सिन्धुभैरवीरागः इति व्यवहरन्ति । सम्पूर्णजात्यासहितः भवति । षड्ज, पञ्चम स्वरौ विहाय अन्ये कोमलस्वराः भवन्ति । वादिमध्यमः तथा संवादि षड्जः स्वरः भवति । प्रायः प्रातः कालीनः रागः भवति, तथापि सार्वकालिकः भवति । सङ्गीतसम्प्रदायरीत्या सङ्गीतसभायाः अन्तिमे एनं रागं प्रस्तुवन्ति । शास्त्रीयसङ्गीतस्यापेक्षया अधिकतया गझल्, ठुमरि, भजन्,टप्पादिषु अस्य रागस्य उपयोगः भवति ।

भैरवीरागः
भैरवीरागः
स्फटिकरचितपीठे रम्येकैलासशृङ्गे,
विकच-कमलपत्रैः अर्चयन्ती महेशम्।

करतलधृतवीणा पीतवर्णायताक्षी,

सुकविभिरियमुक्ता भैरवी भैरवस्त्रीः॥
  • आरोहः- स रे ग म प ध नि स
  • अवरोहणः- स नि ध प म ग रे स
  • पक्कड- ग म प ग म, रे, स ग रे स नि ध स

सम्बद्धरागाः

  • शुद्धभैरवी
  • सिन्धुभैरवी
  • नटभैरवी

समयः

प्रातः १० तः १२ वादनपर्यन्तं प्रशस्तः कालः । किन्तु सङ्गीतसम्प्रदायरीत्या सङ्गीतसभायाः अन्तिमे एनं रागं प्रस्तुवन्ति ।

थाट्

  • भैरव

बाह्यसम्पर्कतन्तुः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=भैरवीरागः&oldid=345225" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्