रमोन् मैग्सेसे-पुरस्कारः

रमोन् मैग्सेसे-पुरस्कारः (Ramon Magsaysay Award) फिलिपीन्सदेशस्य भूतपूर्वराष्ट्रपतिः-रमोन् मेग्सेसेवर्यस्य स्मरणे दीयमानः प्रमुखः पुरस्कारः । उत्तमशासकः, प्रजानुरागी रमोन्-वर्यः जनसामान्यानाम् आराध्यमूर्तिरित्येव प्रसिद्धः आसीत् । तदर्थं फिलिपीन्ससर्वकारः प्रतिवर्षं एतस्य नाम्नि विभिन्नक्षेत्राणां साधकानां कृते प्रशस्तिं ददाति । एषः पुरस्कारः १९५७तमे वर्षे 'रोकेफ़ल्लर् ब्रदर्स्' इति संस्थायाः द्वारा स्थापितम् । सार्वजनिक-सर्वकार-समुदायनायकत्वसेवासु-साहित्य- कला- पत्रिकोद्यमक्षेत्रेषु निरताः अत्युत्तमजनाः एतां मेग्सेसेप्रशस्तिं प्राप्नुवन्ति । मेग्सेसेप्रशस्तिः एशियाखण्डस्य 'नोबेल्' इत्यपि उच्यते ।

Ramon Magsaysay Award
विवरणम्Outstanding contributions in Government Service, Public Service, Community Leadership, Journalism, Literature and Creative Communication Arts, Peace and International Understanding and Emergent Leadership
देशःPhilippines
पुरस्कर्ताRamon Magsaysay Award Foundation
पुरस्कारस्य आरम्भः1958
जालपुटम्http://www.rmaf.org.ph

रमोन् मैग्सेसे-पुरस्कारः एशियाखण्डस्य षट्सु विभिन्नेषु क्षेत्रेषु कार्यः कुर्वाणेभ्यः उत्तमसाधकेभ्यः दीयते । किन्तु २००९ वर्षादारभ्य पञ्चक्षेत्राणां पुरस्कारः स्थगितः वर्तते ।

  1. सर्वकारीयसेवा (१९५८ - २००८)
  2. सामजिकसेवा (१९५८ - २००८)
  3. समुदायनायकत्वम् (१९५८ - २००८)
  4. पत्रिकोद्यमः,साहित्यम्, कला (१९५८ - २००८)
  5. अन्ताराष्ट्रिय शान्तिपालनम् (१९५८ - २००८)
  6. उदयोन्मुखनायकत्वम्(२००१ )

पुरस्कारभाजाः

१९५८तमे संवत्सरतः एतावता रमोन् मैग्सेसे-पुरस्कारभाजानां भारतीयानाम् आवलिः अत्र विद्यते ।

  • सर्वकारीयसेवा - GS
  • सामजिकसेवा - PS
  • समुदायनायकत्वम् - CL
  • पत्रिकोद्यमः,साहित्यम्, कला - JLCCA
  • अन्ताराष्ट्रिय शान्तिपालनम् - PIU
  • उदयोन्मुखनायकत्वम् - EL
वर्षम्प्रशस्तिभाक्मूलस्थानम्वर्गः
१९५९चिन्तामण् द्वारकानाथ देशमुख्  भारतम्GS
१९९४किरण् बेडि  भारतम्GS
१९९६टि एन् शेशन्  भारतम्GS
२००३जेम्स् मैखेल् लिङ्डोह्  भारतम्GS
१९६५जयप्रकाश् नारायण्  भारतम्PS
१९७४एम्. एस्. सुब्बुलक्ष्मीः  भारतम्PS
१९८२मणिभाई देसाई  भारतम्PS
१९८५बाबा आम्टे  भारतम्PS
१९८९लक्ष्मिचान्द् जैन्  भारतम्PS
१९९३बनूजहाङ्गीर् कोया  भारतम्PS
१९९७महेशचन्द्र मेहता  भारतम्PS
२००५वि शान्ता  भारतम्PS
१९५८विनोबा भावे  भारतम्CL
१९६३वर्गिस् कुरियन्  भारतम्CL
१९६३दारा खुरोडि  भारतम्CL
१९६३त्रिभुवनदास् पटेल्  भारतम्CL
१९६६कमलादेवी चट्टोपाध्याय  भारतम्CL
१९७१एम् एस् स्वामिनाथन्  भारतम्CL
१९७७इळा रमेशभट्  भारतम्CL
१९७९माबिल्ले आरोळ्  भारतम्CL
१९७९रजनीकान्त् आरोळ्  भारतम्CL
१९८१प्रमोद् करणसेथि  भारतम्CL
१९८२चण्डीप्रसाद् भट्  भारतम्CL
१९९६पाण्डुरङ्गशास्त्रि अथावळे  भारतम्CL
२०००अऱुणा राय्  भारतम्CL
२००१राजेन्द्र सिङ्ग्  भारतम्CL
२००३शान्ता सिन्हा  भारतम्CL
२००८प्रकाश् आम्टे  भारतम्CL
२००८मन्दाकिनी आम्टे  भारतम्CL
१९६१अमिताभ् चौदरी  भारतम्JLCCA
१९६७सत्यजित राय्  भारतम्JLCCA
१९७५बूब्लि जीयार्ज् वर्गीस्  भारतम्JLCCA
१९७६शम्भु मित्र  भारतम्JLCCA
१९८१गौर् किशोर् घोष्  भारतम्JLCCA
१९८२अरुण् शौरि  भारतम्JLCCA
१९८४आर् के लक्ष्मण्  भारतम्JLCCA
१९९१के वि सुब्बण्णा  भारतम्JLCCA
१९९२रविशङ्कर्  भारतम्JLCCA
१९९७महाश्वेता देवी  भारतम्JLCCA
२००७पलगुम्मि साईनाथ्  भारतम्JLCCA
१९६२मदर् तेरेसा  भारतम्PIU
१९६४वेल्ति होसिङ्गर् फिशर्  संयुक्तानि राज्यानि in  भारतम्PIU
१९७६हेन्निङ्ग् होक् लार्सेन्  डेनमार्क in  भारतम्PIU
२०००जाकिन् अर्बुतम्  भारतम्PIU
२००४लक्ष्मिनारायण् रामदास्  भारतम्PIU
२००२सन्दीप् पान्डे  भारतम्EL
२००६अरविन्दकेजरीवालः  भारतम्EL
२०११नीलिमा मिश्रा  भारतम्EL
२००९दीप् जोशि  भारतम्
२०११हरीश् हन्दे  भारतम्
२०१२कुलन्डै फ़्रान्सिस्  भारतम्

बाह्यानुबन्धाः

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्