सामग्री पर जाएँ

रि-भोईमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(रि-भॊइ मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)

रि-भोईमण्डलम् (Ri-Bhoi District) मेघालयराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं नोङपोनगरम् ।

रि-भोईमण्डलम्
मण्डलम्
मेघालयराज्ये रि-भोईमण्डलम्
मेघालयराज्ये रि-भोईमण्डलम्
Countryभारतम्
States and territories of Indiaमेघालयम्
Area
 • Total२,३७८ km
Population
 (२००१)
 • Total१,९२,७९५
Websitehttp://ribhoi.gov.in/

भौगोलिकम्

जैनतियाहिल्स् मण्डलस्य विस्तारः २३७८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे जैनतियाहिल्स्, पश्चिमे पूर्व खासिहिल्स्, असमराज्यम् च, उत्तरे असमराज्यम्, दक्षिणे बाङ्ग्लादेशः च अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं जैनतियाहिल्स् मण्डलस्य जनसङ्ख्या २५८३८० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १०९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १०९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३४.०२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५१ अस्ति । अत्र साक्षरता ७७.२२ % अस्ति ।

वीक्षणीयस्थलानि

अस्मिन्नेव मण्डले नोङ्खैलेम् अभया अरण्यम् बहू प्रसिद्धम् वीक्षणीयस्थलम् अस्ति।

बाह्यानुबन्धाः

"https://www.search.com.vn/wiki/?lang=sa&title=रि-भोईमण्डलम्&oldid=458772" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्