रुक्मवतीछन्दः (चम्पकमाला)


रुक्मवती (चम्पकमाला)

प्रतिचरणम् अक्षरसङ्ख्या १०

भ्मौ सगयुक्तौ रुक्मवतीयम्। –केदारभट्टकृत वृत्तरत्नाकर:३.२६

चम्पकमाला चेद्भमसाद्गा।–केदारभट्टकृत वृत्तरत्नाकर:३.२६

ऽ।। ऽऽऽ ।।ऽ ऽ

भ म स ग।

यति: पादान्ते।

उदाहरणम्-

धर्मविलोपोऽधर्मविकास:कालवशाज्जातो यदि पार्थ। स्वं स्वयमेवाहं च सृजामि साध्ववनायासाधुवधाय॥

सम्बद्धाः लेखाः

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्