रुचिराछन्दः

(रुचिरा। इत्यस्मात् पुनर्निर्दिष्टम्)


रुचिरा।

प्रतिचरणम् अक्षरसङ्ख्या 13

चतुरग्रहैरिह रुचिरा ज्भौ सरौ ग:।- केदारभट्टकृत- वृत्तरत्नाकर:३.७२

।ऽ। ऽ।। ।।ऽ ऽ।ऽ ऽ

ज भ स र ग।

यति: चतुर्भि: नवभि:च।

उदाहरणम् - यदा यदा च भवति धर्मविलोपोऽथ चेदधर्मविकसनं पार्थ काले।तदा तदाहमवसृजामि स्वयं स्वं, सुरक्षितुं सुजनमसाधुं निहन्तुम्॥

सम्बद्धाः लेखाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=रुचिराछन्दः&oldid=408993" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्