रुद्राणां शङ्करश्चास्मि...


श्लोकः

गीतोपदेशः
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ २३ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य त्रयोविंशतितमः(२३) श्लोकः ।

पदच्छेदः

रुद्राणां शङ्करः च अस्मि वित्तेशः यक्षरक्षसाम् वसूनां पावकः च अस्मि मेरुः शिखरिणाम् अहम् ॥ २३ ॥

अन्वयः

रुद्राणां शङ्करः च अस्मि । यक्षरक्षसां वित्तेशः, वसूनां पावकः, शिखरिणां मेरुः च अहम् अस्मि ।

शब्दार्थः

रुद्राणाम् = रुद्राणाम्
शङ्करः च अस्मि = शङ्करः अस्मि
यक्षरक्षसाम् = यक्षाणां राक्षसानां च
वित्तेशः = कुबेरः
वसूनाम् = वसूनाम्
पावकः = अग्निः
शिखरिणाम् = पर्वतानाम्
मेरुः च = मेरुपर्वतः च अस्मि ।

अर्थः

एकादशसु रुद्रेषु अहं शरः अस्मि । यक्षाः राक्षसाश्च ये सन्ति तेषु कुबेरः अस्मि । विख्यातेषु अष्टसु वसुषु अग्निः अस्मि । पर्वतेषु मेरुपर्वतः अस्मि ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्