रुद्रादित्या वसवो ये...


श्लोकः

गीतोपदेशः
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य द्वाविंशतितमः(२२) श्लोकः ।

पदच्छेदः

रुद्रादित्याः वसवः ये च साध्याः विश्वे अश्विनौ मरुतः च ऊष्मपाः च गन्धर्वयक्षासुरसिद्धसङ्घाः वीक्षन्ते त्वां विस्मिताः च एव सर्वे ॥ २२ ॥

अन्वयः

रुद्रादित्याः वसवः ये च साध्याः विश्वे अश्विनौ मरुतः च ऊष्मपाः च गन्धर्वयक्षासुरसिद्धसङ्घाः सर्वे विस्मिताः एव त्वां वीक्षन्ते ।

शब्दार्थः

रुद्रादित्याः = एकादश रुद्राः द्वादशादित्याश्च
वसवः = अष्ट वसवः
ये च साध्याः = ये अपि साध्याः
विश्वे = विश्वेदेवाः
अश्विनौ = देवभिषजौ
मरुतः च = मरुद्गणाः
ऊष्मपाः च = पितृगणाः
गन्धर्वयक्षासुरसिद्धसङ्घाः = गन्धर्वयक्षासुरसिद्धसमूहाः
सर्वे = सकलाः
विस्मिताः च एव = आश्चर्यान्विताः च
त्वां वीक्षन्ते = त्वां पश्यन्ति ।

अर्थः

रुद्राः आदित्याः वसवः साध्याः विश्वेदेवाः देवभिषजौै मरुद्गणाः पितृगणाः गन्धर्वाणां यक्षाणाम् असुराणां सिद्धानां च समूहाः सर्वेऽपि आश्चर्यान्विताः त्वां पश्यन्ति ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्