रूपं महत्ते बहुवक्त्र...


श्लोकः

गीतोपदेशः
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ २३ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य त्रयोविंशतितमः(२३) श्लोकः ।

पदच्छेदः

रूपं महत् ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथिताः तथा अहम् ॥ २३ ॥

अन्वयः

महाबाहो ! बहुवक्त्रनेत्रं बहुबाहूरुपादं बहूदरं बहुदंष्ट्राकरालं महत् ते रूपं दृष्ट्वा लोकाः प्रव्यथिताः तथा अहम् ।

शब्दार्थः

महाबाहो = दीर्घबाहो !
बहुवक्त्रनेत्रम् = अनेकाननलोचनम्
बहुबाहूरुपादम् = असङ्ख्याकहस्तोरुचरणम्
बहूदरम् = अनेककुक्षिम्
बहुदंष्ट्राकरालम् = अनेकदन्तभयानकम्
महत् = बृहत्
ते रूपम् = तव स्वरूपम्
दृष्ट्वा = अवलोक्य
लोकाः = जनाः
प्रव्यथिताः = चिन्ताकुलाः
तथा अहम् = तथा अहम् ।

अर्थः

दीर्घबाहो ! तव आकारः अत्यन्तं विचित्रः । तत्र बहूनि मुखानि लोचनानि सन्ति । बहवः हस्ताः ऊरवः पादाश्च सन्ति । बहूनि उदराणि अपि सन्ति । बहुभिः दन्तैः भयानकः दृश्यसे । एतादृशस्य आकारस्य दर्शनादेव सर्वे जनाः किं भवेदिति चिन्ताम् उपगताः तथा अहम् ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्