रेणुकाजलबन्धः


पीठिका

कर्णाटकराज्यस्य हावेरीमण्डलस्य सवदत्ति उपमण्डलस्य मुनवळ्ळिग्रामस्य समीपे नविलुतीर्थम् इति स्थले मलप्रभानदीम् अवरुध्य रेणुकाजलबन्धः निर्मितः । अस्य जलबन्धस्य दैर्घ्यं १५४.५३मी. औन्नन्त्यं तु ४०.२३मी. स्तः । जलबन्धस्य जलसङ्ग्रहसामर्थ्यं ३०.२६घनमीटर् अस्ति ।

कुल्याः

मलप्रभानद्याः रेणुकाजलबन्धस्य वामतटीया १५०कि.मी. दीर्घा कुल्या ५३१३६हेक्टेर् कृषिभूमेः जलसेचनं करोति । उत्तरकर्णाटकस्य निर्माणाभियन्ता एस्.जि.बाळेकुन्द्रि महोदयस्य बहुमानार्थं अस्याः कुल्यायाः नाम बाळेकुन्द्रिकुल्या इत्येव अङ्कितम् । अस्य रेणुकाजलबन्धस्य दक्षिणतटकुल्या १४२कि.मी.दीर्घा १३९६९१हेक्टेर् कृषिभूमिं सफलां करोति । कर्णाटकस्य हुब्बळ्ळिधारवाड इति यमलनगरयोः पानजलप्रकल्पः इतः एव भवति ।


"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=रेणुकाजलबन्धः&oldid=389024" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्