लक्ष्मीप्रसाद देवकोटा

नेपाली कवि (१९०९-१९५९) २
(लक्ष्मी प्रसाद देवकोटा इत्यस्मात् पुनर्निर्दिष्टम्)
लक्ष्मीप्रसाद देवकोटा
Laxmi Prasad Devkota

१९६६-२०१६
कालःविक्रमशकः
जन्मस्थानम्काठमाण्डौ नेपाल
मरणस्थानम्काठमाण्डौ नेपाल
भाषानेपाली
विभागः
काव्यनामःमहाकवि लक्ष्मीप्रसाद देवकोटा
आश्रयदाता
आवासस्थानम्
प्रमुख कृतयः{{{प्रमुख कृतयः}}}
पितातीलमाधव देवकोटा
माताअमर राज्यलक्ष्मी देवी
पुत्रः

लक्ष्मीप्रसाद देवकोटा नेपालदेशस्य महाकविः आसीत्। अस्य जन्म नेपालदेशस्य काष्ठमण्डप काठ्माण्डू नगरे विक्रमस्य १९६६ तमे वर्षे अभवत् । नेपाली साहित्याकाशे असङ्ख्याः कवयः वर्तन्ते इति जानीमः । तेषु प्रसिद्धः देवकाेटेत्युपनामधारी महाकवि लक्ष्मीप्रसादोऽस्ति । रससिद्धस्य अस्य महाकवेः महिमा एतदीय काव्यैः एव ज्ञायते । सः निबन्धकारेष्वपि अग्रण्यस्ति ।[१][२]

रचनाकाैशलम्

कल्पनाप्राचुर्यं नवनव पदानां निर्माणं रसनैपुण्यं ललितमनाेहरवचनानि इत्यादिभिः अस्य कवेः काव्यानि सर्वजनादरणीयानि इति । अयं नेपाली साहित्यस्य स्वच्छन्दतावादीधारायाः प्रवर्तकः एवं अग्रणी च वर्तते ।[३][४]

कृतयः

नेलपाली साहित्ये अस्य महाकवेः बहवः ग्रन्थाः सन्ति । तेषु काश्चन विश्वप्रसिद्धा अपि सन्ति । मुनामदनम् शाकुन्तल महाकाव्यञ्च विश्वसाहित्ये अपि प्रसिद्धाै स्तः । अन्य कृतयः नामानि अधाेलिखितानि –

महाकाव्यानि

  1. शाकुन्तलम् (२००२),
  2. सुलाेचना (२००३),
  3. महाराणा प्रताप (२०२४),
  4. वनकुसुम (२०२५),
  5. प्रमिथस (२०२८),

खण्डकाव्यानि

  1. मुनामदन (१९९२)
  2. कुञ्जिनी (२००२)
  3. वसन्ति (२००९)
  4. म्हेन्दु (२०१५)
  5. रावण जटायु युद्ध (२०१५)
  6. सत्य-कलि सम्बाद (२०१८)
  7. लूनी (२०२३)
  8. दुष्यन्त शकुन्तला भेट (२०२४)
  9. मायाविनी सर्सी (प्रथम गद्यकाव्य २०२४)
  10. कटक (२०२६)

कविता संग्रहाः

निबन्ध संग्रहाः

उद्धरणम्

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्