लक्ष्मेश्वरम्

लक्ष्मेश्वरम्- (शिरहट्टी) कर्णाटकप्रान्तस्य गदगमण्डले विद्यमानः कश्चन ग्रामः ।इतिहासे अस्य क्षेत्रस्य पुलिगेरे हुलिगेरे हुलिगेरे हुटिकनगरम् इति नामानि आसन् । कण्वभूमिः अत्र आसीत् । चालुक्यराजः लक्ष्मीनरसः अत्र शासनं कृतवान् अतः लक्ष्मेश्वरम् इति नाम अभवत् । अत्र सुन्दरदेवालयाः सन्ति प्रमुखः देवालयः कलात्मकः। ११ शतमानकाले निर्मितः सोमेश्वरदेवालयः । अत्र शिवः पार्वती च नन्दीश्वरस्य उपरि उपविष्टवन्तौ स्तः । देवः स्वयम्भूः पुलिगेरे सोमेश्वरः सौराष्ट्रादानीतः इति कारणात् सौराष्ट्रस्य सोमेश्वरः इति कथितः अस्ति । जनाः देवालयं लक्ष्मीलिङ्गगुडि इति कथयन्ति ।

मार्गः

धारवाडतः ६० कि.मी । गदगतः ४० कि.मी । गुडगेरिरेलनिस्थानतः १२ कि.मी ।हुब्बळ्ळी-बेङ्गळूरुमार्गः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=लक्ष्मेश्वरम्&oldid=373020" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्