लगान (चलच्चित्रम्)

      लगानचलचित्रं २००१ तमे संवत्सरे हिन्द्याभाषयां प्रथमवारं निर्मितम्।। लगान (उफ. लगानः वन्स अपोन अ टाइम इन इन्डीया ) इति हिन्दीचलचित्रं  २००१ तमे वर्षे  भारते आरब्धम्।चलचित्रमिदं हिन्दीभाषयां निर्मितम् प्रस्तुति च। चलचित्रमिदं आशुतोषगौरीशंकरमहोदयस्य मूलकथायाम् आधारितम् अस्ति। यस्य दिग्दर्शनं सः एव कृतवान् ।अभिनेता अमीरखानः अस्य चलचित्रस्य सहर्निमाता मुख्य अभिनेता च। अस्मिन् चलचित्रे, ग्रेसीसिंहः, रचले शैलीं एवं र्पाल ब्लैकथीनमहोदय़ः च प्रमुखपात्ररूपेण सन्

इदं चलचित्रं राज्ञीविक्टोरियाः व्रिटेनरा़जत्वकाले पीडीतानां कृषकग्रामवासीनामुपरि कठोराचारमधिकृत्य चलचित्रमिदं प्रकाशितम् । यदा कृषकाः करन्युनीकरणाय याचनां कृर्वन्ति| तदा व्रिटिश अधिकारी एकः प्रस्तावमुपस्थापयति। यदि ग्रामवासीनाः क्रिकेटक्रीडायां तं पराजितुं प्रवभन्ति तर्हिः करः विमोच्यते। प्रस्तावोयं स्वीकरणात् अनन्तरं तेषां का अवस्ता आसीत् तदेव चलचित्रस्य कथा वर्तते। अस्य चलचित्रस्य समालोनात्मक प्रसंशा सर्वत्र अभवत्।अस्मै अनेकाः देशीयाः विदेशीयाः पुरस्काराः च अमिलत् । आस्कर इतस्य अन्तराष्टीय पुरष्कारस्य कृते नियुक्तम्। एतद् तृतीयचलचित्रम् वर्तते । एतद कृते प्रथमं '' मदरइण्डीया'', द्वितीयाञ्च ''सालाम र्बाम्बे'' नियुक्तं कृतमासीत्। २००१ तमे र्वषे एतत् लोकप्रियचलचित्रमासीत्।

'''विषयः'''

     एतद् चलचित्रम् १९तमे शताव्देः आङ्गलशासनसमयस्य एका कथा वर्तते। चम्पानेरग्रामस्य एकः ग्रामीणः भूवनः इति उत्साही आदर्शवादी च युवकः अस्ति। मध्यप्रान्तस्य आङ्गलसेनायाः सेनापतिः काँप्टन रर्स्सलेन सह तस्य सम्वन्धः सम्यक नासीत्। यदा आङ्गलाः वर्षस्य करः द्विगुणितमाहारणाय आदिशवन्तः, तदा राजा पुरनसिंंहेन करमुक्ति निवेदनाय ग्रामीणजनाः भूवनेन सह व्रिटिश दरवारं प्रति गतवन्तः। तदा राजा व्रिटिश अधीकारीणां क्रिकेट क्रीडा अपश्यन्। तस्मिन् समये एकः अाङ्गलः एकं ग्रामीणं प्रति दुर्वचनमुक्तवान् ।तदा भूवनः अधिकारीfभः सह कलहं कृतवान्। तदा भूवनः च क्रीडायाः गिलि-दण्डा इति तुलना अकोरत् ।

      राज्ञः समक्षं भूवनः कठोरकरं प्रति विरोधः प्रदर्शितवान्। काँप्टन रर्स्सल महोदयाय इदं च अरोचत्। सः च भूवनाय क्रिकेट इति क्रीडा खेलीतुम् आह्वयन् ।क्रीडायां एकं नियमं उक्तवान् यत्, विजयी भवति तर्हि करात् मुक्तिः नोचेत् करः त्रीगुणितम् भवेत् इति ।ग्रामीणः एतद् तु न ऐञ्छन् परन्तु कँप्टेन रर्स्सलः एतद तु भुवनस्य हस्तयोः आक्षिपत् । अधिकं लोभं प्रदातुं वर्षतत्रं कृते करमुक्तेः घोषणा अभवत। भूषणः प्राङ्गणे द्वन्दस्य निमत्नणं स्वीकृतवान् ।

       अधुना सम्पुर्ण चम्पानेरजनाः भूवनं बलीदातुं ऐञ्छत् । सवेषां जीवनं संकटे अासीत् । परन्तु भुवनस्य कृते '' यावत् स्वासः तावत् आशाः''। वहुवर्षेभ्यः अकालः आसीत् । एक वर्षस्यमपि करं दातुं कथं अर्पणं भवेत् ? तथा च काँप्ट रर्स्सलः अपि पराजयं न स्वीकर्तुं इञ्छेत्।

सम्बद्धाः लेखाः

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्