लट् लकारः

वर्तमानकालं बोधयति

लट्-लकारः दशसु लकारेषु अन्यतमः अस्ति। संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा-

१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् ६.लिङ् (विधिलिङ्आशिर्लिङ्) । ७.लोट् । ८.लुट् । ९.लृट् । १०.लृङ्

एते दश लकाराः द्विधा विभक्ताः सन्ति ।

  1. सार्वधातुकाः / सविकरणकालार्थाः
  2. अर्धधातुकाः / अविकरणकालार्थाः

तत्र लट् लकारः वर्तमानकालं बोधयति ।

पठ् धातोः लट् लकारे रूपाणि
लट् लकारः (परस्मैपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःपठतिपठतःपठन्ति
मध्यमपुरुषःपठसिपठथःपठथ
उत्तमपुरुषःपठामिपठावःपठामः
लट् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः (तिङ्प्रत्ययाः)
लट् लकारः (परस्मैपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःतितःअन्ति
मध्यमपुरुषःसिथः
उत्तमपुरुषःआमिआवःआमः


सेव् धातोः लट् लकारे रूपाणि
लट् लकारः (आत्मनेपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःसेवतेसेवेतेसेवन्ते
मध्यमपुरुषःसेवसेसेवेसेसेवध्वे
उत्तमपुरुषःसेवेसेवावहेसेवामहे
लट् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः (तिङ्प्रत्ययाः)
लट् लकारः (आत्मनेपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःतेइतेअन्ते
मध्यमपुरुषःसेइथेध्वे
उत्तमपुरुषःआवहेआमहे


इमे अपि पश्य

टिप्पणी

धातूनां तिङन्तरूपाणि प्राप्तुम् अनुबन्धमेतत् उपयुज्यताम् - http://www.sanskrit.jnu.ac.in/tinanta/tinanta.jsp Archived २०११-०९-०५ at the Wayback Machine

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=लट्_लकारः&oldid=486421" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्