लाला लाजपत राय

(लालालजपत् राय् इत्यस्मात् पुनर्निर्दिष्टम्)


अस्य जीवितकालः क्रि.श.१८६५ जनवरि २८तः क्रि.श. १९२८तमवर्षस्य नवेम्बर् १७पर्यन्तम् । पञ्जाबस्य जनाः एतं केसरी इति आह्वयन्ति स्म । लाला लजपत् रायः मुन्शी राधा किशन् आज़ाद् गुलाब् देवी दम्पत्योः ज्येष्टपुत्ररूपेण पञ्जाबस्य नधुडिके ग्रामे अजायत । लाल् बाल् पाल् इति ख्यतेषु भारतीयराष्टियकङ्ग्रेस्पक्षस्य क्रानिकारिदेशभक्तत्रयेषु अयम् अन्यतमः । अपरौ लोकमान्यः बालगङ्गाधर तिलकः बिपिन् चन्द्र पालः च ।

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=लाला_लाजपत_राय&oldid=373595" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्