शकुनिः

सः महाराज सुबलस्य पुत्रः गान्धारदेशस्य राजा च आसीत् । तस्य अन्य नामः सौबलः । तस्य भगिनी गान्धारी । सः कौरवाणं मातुलः आसीत् । तस्य पुत्रः उलूकः । सः द्यूतखेले प्रवीणः आसीत् । सः कुरुक्षेत्रयुद्धाय उत्तरदायकः आसीत् । सहदेवः तस्य हन्ता ।


"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=शकुनिः&oldid=476017" इत्यस्माद् प्रतिप्राप्तम्