सदस्यः:1940884vijithraghavendra/प्रयोगपृष्ठम्

स्वपरिचय:

विजित:

मम नाम विजित: अस्ति। सेप्तेम्बर् मासस्य ५ दिवसे २००० तमे वर्षे मम जन्म: अभवत्। मम पितु: नाम राघवेन्द्रशर्मा। स: एकस्मिन् खासगी संस्थायां कर्यं निर्वहति। मम मातु: नाम वीणाशर्मा। सा दूरदर्शने वार्तावाचिका। मम एक: अग्रज: अपि अस्ति यस्य नाम विश्रुत:। बी एन् एम् विश्वविध्यालये विध्योपाधि:प्राप्त:। अधुना स: आक्सेन्चर् संस्थायां सङ्गणक तन्त्रग्य: अस्ति।मम कुलस्य मूलम् "परषुरामक्षेत्रम्" इति उक्त: करावलि प्रदेश:। परं बहव: वंशश्रेणय: बेङ्गलूरु नगरे एव अवसन्। मम गृहम् जयनगरे अस्ति।

विद्याभ्यासम्

मम प्राथमिक शिक्षा बेङ्गलूरु नगरस्य ' दिल्लि पब्लिक् स्कूल्- दक्षिणं' इति शालायां अभवत्। तत्र दशमकक्षा प्रर्यन्तं पठित्वा 'क्रैस्त जूनियर् कालेज्' मध्ये विश्वविध्यालयेपूर्वशिक्षा कृतं मया। अधुना क्रैस्त विश्वविध्यालये बी एस् सी- अर्थशास्त्रं, गणितम्, संस्याशास्त्रं अध्यनं करोमि। इदं पूर्णं कृत्वा परदेशंं गत्वा स्नातकोत्तर पदवीं प्राप्तुं इछामि। तत् पश्चात् शोरुविपणे कार्यं वहितुं इच्छामि।

हव्यासानि

वी डी सावर्कर्

मम बाल्ये, मम पिता पौराणिक ऐतिहसिक कथायकनि मां कथयति स्म। शिवाजि, राणाप्रताप:, चेन्नम्मा, सावर्कर् इत्यादिनां शूरपुषाणां वृत्तान्ता: मां रोचय्न्ति स्म। तदा एव बहूनि अमर् चित्र कथा पुस्तकानि मया प्ठय्न्ते। अनेन अस्माकं संस्कृते: विषये मयि रुचि: संसृजते स्म। पुस्तकपठनं, वार्तापत्रपठनं, योगाभ्यसं च मह्यम् रोचते। अर्थशास्त्रे, इतिहासे, राजनीतौ च मम विषेशा रुचि: वर्तते। अपि च, चलचित्रणि द्रष्टुं म्ह्यम् रोचते; विषेशत: तानि यस्मिन् डा रज्कुमर् महोदय: अभिनय: कृतवान्। अहम् राष्ट्रीय स्वयंसेवक सनङ्घस्य भागी अस्मि, एन एव मयि देशभक्ति: सांस्कृतिक विचारा: वर्तन्ते। जीवने मम आदर्श: नरेन्द्र मोदि महोदय:।

संसारे सर्वं देवनुग्रहेण एव संभवति लोकहिताय च इति अहम् मन्ये। भगवति दृढा भक्ति:, गुरुजनेषु स्थिरनुरक्ति:, पितरौ आदरं यो स्थपयति तस्य जीवनं कष्टहीनं भवति इति चिन्तयामि। उपरि उक्तं कृत्वा राष्ट्रनिर्माणं प्रति कार्यं सदाकालं कर्तव्यं इति मम लक्ष्य:।

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्