सदस्यः:Aishwarya.kotam/प्रयोगपृष्ठम्

LINKS: विद्याम्हिमालय:पुष्पाणिऋषिभि:फलानिREFERENCES: https://www.yogapedia.com/definition/4960/ashram, https://www.search.com.vn/wiki/en/Ashram

सञ्चिका:Https://en.wikipedia.org/wiki/Ashram

आश्रम:


भारतस्य उत्तरे हिमालय: नाम गिरि: अस्ति।पुरा हिमगिरै ऋषीणाम् आश्रमा: आसन्।एकस्मिन् आश्रमे एक: मुनि: अवसन्।स आश्रमस्य कुलपति: आसीत्।तत्र अनेके शिष्या: अपि अवसन्।ते मुनिम् अनमन्।ते मुने: विद्याम् अपठत्।ते मुनिना सह भ्रमणाय अगच्छन्।ते मुनये पुष्पाणि फलाणि च आनयन्।मुनि: स्नेहेन तेभ्य: शिक्षाम् अयच्छत्।स: कुलपति: प्रात: ऋषिभि: मुनिभि: सह अयजत्।मुनय: अग्नॉ हव्यम् अक्षिपन्।आश्रमे सुन्दरा: पादपा: आसन्।यत्र कपय: अवसन्, फलानि च अभक्षयन्।पुष्पेषु आलय: अगुञ्जन्।आश्रमस्य सम्पूर्णम् वातावरणम् सुगन्धिना पूर्णम् शान्तम् चासीत्।अद्यत्वे अपि हिमालये अनेके आश्रमा: सन्ति।एकदा अहम् अतिथि: भूत्वा तत्र अगच्छम्।तत्र एक: यति: माम् अप्रुच्छत्-"कुत: आगच्छ:?" अहम् न्यवेदयम् नगरात् आगच्छम्।तदा यतय: मम सत्कारम् आचरन्।अहम् तान् अनमम् तान् च प्रशम्सम्।

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्