सदस्यः:Srikesh.shenoy/प्रयोगपृष्ठम्

Shri Madhvacharya

Madhavacharya
Monk


कर्मनिर्णयः दशप्रकर्णेषु वेदार्थनिर्णयाय सम्बन्धितः प्रकर्णः ग्रन्थः भवति। अस्य रचयिता मध्वाचार्यः भवति। अस्य ग्रन्थस्य नामान्तरं खण्डार्थनिर्णयः इत्यपि प्रसिद्धिः अस्ति। उज्जरे ग्रामे स्थित्वा अमुं ग्रन्थं रचितवान् इति सुमध्वविजये निरूपितम् अस्ति। वैदिकसाहित्यं विभागद्वये विभक्तम् अस्ति। प्रथमं कर्मकाण्डः अपरं ज्ञानकाण्डः इति। अस्मिन् ग्रन्थे आगमानां यथार्थार्थं निरूपितं भवति।

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्