सदस्यः:Varun583/प्रयोगपृष्ठम्

रोजर् फेडरर्

फेडरर्, २००७

सार्वकालिक सर्वोत्तमः टेन्निस् क्रीडापटुः रोजर् फेडरर् आगस्त् मासस्य एकाशीत्यधिक नवदशशततमे वर्षे स्विज़र्लेन्ड इति देशस्य बसेल् इति नगरे अष्टम दिनाङ्के अजायत | प्रस्तुत विश्व टेन्निस् श्रेन्यां सः द्वितीय स्थाने विराजमानः अस्ति। इतः पूर्वम् सः प्रथम श्रेण्यां ३०२ सप्ताह पर्यन्तम् विश्व टेन्निस् श्रेण्यां स्वनाम्नि कीर्तिमान् अस्थापयत्। अयम् विशिष्टः टेन्निस् क्रीडापटु: अस्ति यत् सामान्यत: अन्यक्रीडापटव: प्रष्टकर सन्दर्भे हस्तद्वयम् उपयुज्य क्रीडन्ति। किन्तु अयम् ताद्रश: महान् क्रीडापटु: यत् एकमेव हस्तम् उपयुज्य क्रीडति। अयम् दक्षिणहस्त क्रीडापटु: अस्ति। अस्य क्रीडाकालावधि: सुवर्ण काल: इति सर्वैः प्रशंस्यते। एतावत् पर्यन्तम् अयम् असामान्य क्रीडापटु: एकोनविंशति: वारम् ग्रैन्ड् स्लाम् (Grand slam) पारितोषकम् प्राप्तवान्। नकोऽपि अन्य: एतादृशम् साधनम् कृतवान् अस्ति विश्वस्तर

ग्रैन्ड् स्लाम् साधनानि

अयम् पन्च वारं आस्ट्रेलिया मुक्त (Australian open) टेन्निस् प्रतियोगितायाम् विजयी अभवत् | अयम् एक वारं फ्रैंच् मुक्त (French Open) टेन्निस् प्रतियोगितायाम् विजयी अभवत् । अयम् अष्ट वारं इंग्लैंड् मुक्त (Wimbledon) टेन्निस् प्रतियोगितायाम् विजयी अभवत् | अयम् पञ्च वारं अमेरिका मुक्त (US Open) टेन्निस् प्रतियोगितायाम् विजयी अभवत् |

ओलम्पिक् साधनानि

ओलम्पिक्स्तरे अपि रोजर् फेडरर् महोदयस्य साधनम् अनुपमम् अस्ति। यत् अयं युग्म प्रतियोगितायाम् स्वर्ण पदकम् २००८ वर्षे प्राप्तवान्। व्यक्तिगत प्रतियोगितायाम् रजत पदकम् २०१२ वर्षे प्राप्तवान्।

अधुन क्रीडाक्षेत्रे सर्वाधिक सम्भावनाम् प्राप्यमाणानाम् सूचिकायाम् अयं चतुर्थ स्थानम् अलक्ङृतवान्। एतदपि अस्य वैशिष्ट्यम् अस्ति यत् अयम् बहून् क्रीडायुवकान् अद्यावदि स्फूर्ति दायकोऽस्ति।

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्