सिंहललिपिः

सिंहललिपिः (सिंहल: සිංහල අක්ෂර මාලාව, सिंहल अक्षर मालाव) अबुगिडा लेखनपद्धतेः प्रकारविशेषः । मुख्यतः सिंहलदेशीय जनाः सिंहलभाषया लेखनावसरे इमं लिपिम् उपयुज्यन्ते । तथापि इयं लिपिः पालि-संस्कृतभाषया लेखननिमित्तमपि उपयुक्ताऽसीत्[१]ब्राह्मीलिपेः वंशभूता इयं सिंहलीलिपिः अतीवप्राचीना एका लिपिः(प्रायः २००० वर्षपुरातनी)[१]
सिंहललिपेः वर्णमालायाः शुद्धासिंहल (ශුද්ධ සිංහල) मिश्रसिंहल (මිශ්‍ර සිංහල) इति च भेदद्वयं स्तः ।[२]

सिंहल
प्रकारःअबुगिडा
भाषा(ः)सिंहलभाषा
स्थितिकालःक्रैस्तवीय ७००तः –वर्तमानकालः
जननस्रोतः
ब्राह्मीलिपिः
  • दक्षिणब्राह्मी
    • सिंहल
समकालीनलिपिःतमिळ्-ब्राह्मी
युनिकोड सूचीU+0D80–U+0DFF

वर्णाः

व्यञ्जनवर्णः ක । कि लेखनार्थं 'क'कारस्य उपरि एका रेखा योज्यते ක: කි. एतदर्थं 'क'कारस्य अन्तस्थ 'अ'कारः /a/ 'इ'कारेण /i/ परिवर्तते । स्वररहितः व्यञ्जनवर्णः अपि भवितुमर्हति । एतादृशं शुद्धव्यञ्जनवर्णं लेखनार्थं विशेषहलन्तचिह्नम् (hal kirīma) योजितव्यम् : ක් ।
वर्णाः
अघोषाःघोषाः
यूनिकोडदेवनागरीऐ पि एयूनिकोडदेवनागरीऐ पि ए
कण्ठ्य0D9A[ka]0D9C[ɡa]कण्ठ्य
मूर्धन्य0DA7[ʈa]0DA9[ɖa]मूर्धन्य
दन्त्य0DAD[t̪a]0DAF[d̪a]दन्त्य
ओष्ठ्य0DB4[pa]0DB6[ba]ओष्ठ्य
इतरवर्णाः
यूनिकोडदेवनागरीऐ पि एयूनिकोडदेवनागरीऐ पि ए
उष्मवर्णाः0DC3[sa]0DC4[ha]उष्मवर्णाः
तालव्य(ච)(0DA0)([t͡ʃa])0DA2[d͡ʒa]तालव्य
अनुनासिकाः0DB8[ma]0DB1[na]अनुनासिकाः
द्रववर्णाः0DBD[la]0DBB[ra]द्रववर्णाः
अन्तःस्थ्य0DC0[ʋa]0DBA[ja]अन्तःस्थ्य
मूर्धन्य0DAB[ɳa]0DC5[ɭa]मूर्धन्य
कोष्टकमिदं चित्ररूपेण प्रदर्शयतु
Vowels
shortlong
independentdiacritic independentdiacritic
0D85a[a]inherenta[a, ə]0D86ā[aː]0DCFā[aː]
0D91e[e]0DD9e[e]0D92ē[eː]0DDAē[eː]
0D89i[i]0DD2i[i]0D8Aī[iː]0DD3ī[iː]
0D94o[o]0DDCo[o]0D95ō[oː]0DDDō[oː]
0D8Bu[u]0DD4u[u]0D8Cū[uː]0DD6ū[uː]
0D87æ/ä[æ]0DD0æ[æ]0D88ǣ[æː]0DD1ǣ[æː]
कोष्टकमिदं चित्ररूपेण प्रदर्शयतु
Prenasalized consonants
nasalobstruentprenasalized
consonant
Unicodetranslit.IPA
velar0D9Fn̆ga[ⁿɡa]velar
retroflex0DACn̆ḍa[ⁿɖa]retroflex
dental0DB3n̆da[ⁿd̪a]dental
labial0DB9m̆ba[ᵐba]labial
कोष्टकमिदं चित्ररूपेण प्रदर्शयतु
Extra miśra plosives
voicelessvoiced
Unicodetranslit.IPAUnicodetranslit.IPA
velar0D9Bkha[ka]0D9Dgha[ɡa]velar
retroflex0DA8ṭha[ʈa]0DAAḍha[ɖa]retroflex
dental0DAEtha[t̪a]0DB0dha[d̪a]dental
labial0DB5pha[pa]0DB7bha[ba]labial
Other additional miśra graphemes
Unicodetranslit.IPAUnicodetranslit.IPA
sibilants0DC1śa[sa]0DC2ṣa[sa]sibilants
aspirate affricates0DA1cha[t͡ʃa]0DA3jha[d͡ʒa]aspirate affricates
nasals0DA4ña[ɲa]0DA5gna[ɡna]nasals
other0D9Eṅa[ŋa]0DC6fa[fa, ɸa, pa]other
other0DA6n̆ja[३][nd͡ʒa]fපn/afa[fa, ɸa, pa]other
कोष्टकमिदं चित्ररूपेण प्रदर्शयतु
Vocalic diacritics
independentdiacritic independentdiacritic
diphthongs0D93ai[ai]0DDBai[ai]0D96au[au]0DDEau[au]diphthongs
syllabic r0D8D[ur]0DD8[ru, ur]0D8E[ruː]0DF2[ruː, uːr]syllabic r
syllabic l0D8F[li]0DDF[li]0D90[liː]0DF3[liː]syllabic l
कोष्टकमिदं चित्ररूपेण प्रदर्शयतु
सिंहलीलिपिः
Unicode chart (PDF)
 0123456789ABCDEF
U+0D8x
U+0D9x
U+0DAx
U+0DBx
U+0DCx
U+0DDx
U+0DEx
U+0DFx
टिप्पणी
१. यूनिकोड संस्करणम् ६.३ अनुसारम्


अन्तर्जालस्रोताः

टिप्पणी

उद्धरणानि

  • Daniels, Peter T. (1996). "Sinhala alphabet". The World's Writing Systems. Oxford, UK: Oxford University Press. ISBN 0-19-507993-0. 
  • Fairbanks, G. W.; J. W. Gair, M. W. S. D. Silva (1968). Colloquial Sinhalese (Sinhala). Ithaca, NY: South Asia Programm, Cornell University. 
  • Gair, J. W.; John C. Paolillo (1997). Sinhala. München, Newcastle: South Asia Programm, Cornell University. 
  • Geiger, Wilhelm (1995). A Grammar of the Sinhalese Language. New Delhi: AES Reprint. 
  • Jayawardena-Moser, Premalatha (2004). Grundwortschatz Singhalesisch - Deutsch (3 ed.). Wiesbaden: Harassowitz. 
  • Karunatillake, W. S. (1992). An Introduction to Spoken Sinhala ([several new editions] ed.). Colombo. 
  • Matzel, Klaus (1983). Einführung in die singhalesische Sprache. Wiesbaden: Harrassowitz. 

बाह्यसम्पर्कानि

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=सिंहललिपिः&oldid=481088" इत्यस्माद् प्रतिप्राप्तम्