हरदामण्डलम्

(हरदा मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)

हरदामण्डलम् ( /ˈhərədɑːməndələm/) (हिन्दी: हरदा जिला, आङ्ग्ल: Harda district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य नर्मदापुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति हरदा इति नगरम् ।

हरदामण्डलम्

Harda District
हरदा जिला
हरदामण्डलम्
हरदामण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे हरदामण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे हरदामण्डलम्
देशः India
राज्यम्मध्यप्रदेशः
उपमण्डलानिहरदा, तिमामी, हाण्डिया, खिरसिया, सिराली, राहरगांव
विस्तारः३,३३४ च. कि. मी.
जनसङ्ख्या (२०११)५,७०,४६५
Time zoneUTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता७२.५०%
भाषाःहिन्दी, आङ्ग्लं
लिङ्गानुपातःपु.-५०%, स्त्री.-४७.५%
Websitehttp://www.harda.nic.in/

भौगोलिकम्

हरदामण्डलस्य विस्तारः ३,३३४ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य दक्षिणभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे बैतूलमण्डलं, पश्चिमे खण्डवामण्डलम्, उत्तरे सीहोरमण्डलं, दक्षिणे बैतूलमण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं हरदामण्डलस्य जनसङ्ख्या ५,७०,४६५ अस्ति । अत्र २,९४,८३८ पुरुषाः, २,७५,६२७ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७१ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ७२.५०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३५ अस्ति । अत्र साक्षरता ७२.५०% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- हरदा, तिमामी, हाण्डिया, खिरसिया, सिराली, राहरगांव।

वीक्षणीयस्थलानि

रिद्धेश्वर-मन्दिरं, नेमावर नर्मदा घाट, चरवा-मन्दिरं, महाभारत एरा चक्रव्यूह, चांपानेर घाट इत्येतानि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति

बाह्यसम्पर्कतन्तुः

http://www.harda.nic.in/ Archived २०१६-०४-२३ at the Wayback Machine
http://www.census2011.co.in/census/district/315-harda.html

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=हरदामण्डलम्&oldid=481129" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्