१५४६

१५४६ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । अस्मिन् वर्षे जिरोलावो फ्राकास्टोरो नामकः इटलीदेशस्थः वैद्यः तथा तर्कपण्डितः "अन्कण्टीजियम् आण्ड् कण्टीजियस् डिसीसस्" नामकं पुस्तकं प्रकाशयत् । तस्मिन् पुस्तके सः कतिपय रोगाः एकस्मात् अन्यं प्रति प्रसरन्ति । कतिपय् रोगाः वस्तूनां माध्यमेन अपि प्रसरन्ति" इति विवृतवान् आसीत् ।

घटनाः

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

अज्ञात-तिथीनां घटनाः

जन्मानि

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

निधनानि

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

बाह्य-सूत्राणि

Calendopedia


सम्बद्धाः लेखाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=१५४६&oldid=420719" इत्यस्माद् प्रतिप्राप्तम्