नौशाद अली

(Naushad इत्यस्मात् पुनर्निर्दिष्टम्)

नौशाद अली (क्रि.श.१९१९ - २००६) हिन्दीभाषाचलच्चित्रस्य प्रसिद्धः सङ्गीतकारः । ६४वर्षाणि यावत् कार्याणि कुर्वन् अपि केवलं ६७ चलच्चित्राणां सङ्गीतस्वरसंयोजनं कृतवान् । गुणाः सङ्ख्यायाः अपेक्षया गरीयाः इति अस्य विषये लोकः वदति स्म ।

नौशाद अली
व्यैक्तिकतथ्यानि
सङ्गीतविद्याहिन्दुस्तानीशास्त्रीयसङ्गीतम्
भारतीयहिन्दीचलच्चित्रसङ्गीतज्ञः
सक्रियवर्षाणि१९४०–२००५


"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=नौशाद_अली&oldid=345244" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्