उपपुराणानि

(Sub puranas इत्यस्मात् पुनर्निर्दिष्टम्)
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चेति पुराणं पञ्चलक्षणम् ॥

इति पुराणं पञ्चलक्षणयुक्तं स्यादिति प्रतिपादितम् । एतेषु पञ्चलक्षणेषु यदि न्यूनता स्यात् तर्हि तत् उपपुराणं भवति।अष्टादश उपपुराणानि सन्ति । तानि -

  1. आदि पुराण (सनत्कुमार)
  2. नारसिंह पुराण (नृसिंह)
  3. नन्दि पुराण (कुमार)
  4. शिवधर्म पुराण
  5. आश्चर्य पुराण (दुर्वासा)
  6. नारदीय पुराण (नारद)
  7. कापिल पुराण (कपिल)
  8. मानव पुराण (मनु)
  9. औशना पुराण (उशना)
  10. ब्रह्माण्ड पुराण
  11. वारुण पुराण (वरुण)
  12. कालिका पुराण (सती)
  13. माहेश्वर पुराण (वासिष्ठलैङ्ग)
  14. साम्ब पुराण (आदित्य)
  15. सौर पुराण (सूर्य)
  16. पाराशर पुराण (पराशर)
  17. मारीच पुराण (भागवत)
  18. भार्गव पुराण (वासिष्ठ)
"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=उपपुराणानि&oldid=455899" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्