कम्मारगट्टे

कर्णाटकस्य दावणगेरेमण्डले अस्ति एतत् स्थानम्। अस्मिन् क्षेत्रे श्रीपरशुरामः स्वदिग्विजयानन्तरं खड्गं प्रक्षालितवान् इति कारणात् एतत् क्षेत्रम् कर्महरक्षेत्रमिति प्रख्यातम् अस्ति । मलेबेन्नुरुक्षेत्रे हेळवनकट्टे गिरियम्मा इति भक्ता कीर्तनकत्री चासीत् । एषा अनेकचमत्कारकर्त्री च । हेळवनकट्टे गिरियम्मा वैराग्यनिधिः सर्वत्र अटित्वा स्वामिनः आदेशात् अत्र आगत्य श्रीप्राणदेवस्य दर्शनं प्राप्तवती । अन्ते च श्रीप्राणदेवं प्रणम्य नदीप्रवाहे आत्मार्पणं कृतवती इति त्रिशतवर्षपूर्वतनः इतिहासः । श्रावणशुद्धपञ्चमीदिने अत्र यात्रामहोत्सवः प्रचलति ।

  • मार्गः
कम्मारगट्टे
परशुराम क्षेत्रम्
परशुराम क्षेत्रम्
  1. चन्नगिरितः १६ कि.मी ।
  2. मलेबेन्नूरुतः समीपे ।
"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=कम्मारगट्टे&oldid=393020" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्