ईशान्यभारतम्

भौगोलिकक्षेत्रम्

ईशान्यभारतम् (हिन्दी: पूर्वोत्तर भारत; असमिया: উত্তর-পূর্ব ভারত; आङ्ग्ल: Northeast India) (आधिकारिकरूपेण - पूर्वोत्तरक्षेत्रम् वा NER) भारतस्य पूर्वतमं क्षेत्रम् अस्ति, देशस्य भौगोलिक-राजनीतिक-प्रशासनिक-विभाजनयोः प्रतिनिधित्वं करोति । अस्मिन् अष्टराज्यानि सन्ति - अरुणाचलप्रदेशः, असम, त्रिपुरा, नागालैण्ड, मणिपुर, मिजोरं, मेघालय, सिक्किम च ।[२]

ईशान्यभारतम्

উত্তর-পূর্ব ভারত
पूर्वोत्तर भारत
Northeast India
क्षेत्रम्
पूर्वोत्तरक्षेत्रम् (NER)
Northeast india map.png
Coordinates: २६°उत्तरदिक् ९१°पूर्वदिक् / 26°उत्तरदिक् 91°पूर्वदिक् / २६; ९१ ९१°पूर्वदिक् / 26°उत्तरदिक् 91°पूर्वदिक् / २६; ९१
देशः भारतम्
राज्यानि
बृहत्तमं नगरम्गुवाहाटी
प्रमुखनगराणि (भारतस्य २०११ जनगणना)[१]
Area
 • Total२,६२,१७९ km
Population
 (२०११)
 • Total४,५७,७२,१८८
 • Density१७३/km
Time zoneUTC+५:३० (भारतीयमानकसमयः (आईएसटी))
आधिकारिकभाषाः

सम्बद्धाः लेखाः

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=ईशान्यभारतम्&oldid=468905" इत्यस्माद् प्रतिप्राप्तम्