ऊरुः

ऊरुः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । ऊरुः पादस्य एव कश्चन भागः इति वदति शरीररचनाशास्त्रम् । पादस्य उपरितनभागः ऊरुः इति उच्यते । ऊरुः आङ्ग्लभाषायां Thigh इति उच्यते ।

Thigh
Front and medial aspect of a male right thigh
Cross-section of the thigh showing muscles and bone (latin terminology).
ल्याटिन्femur
ऊरुः

बाह्यसमपर्कतन्तुः

सम्बद्धाः लेखाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=ऊरुः&oldid=480020" इत्यस्माद् प्रतिप्राप्तम्