कोळिकोडे

केरळराज्ये नगरम्

कोळिकोडे (मलयाळ: കോഴിക്കോട് कोऴिक्कोट्; आङ्ग्ल: Kozhikode), कलिकट् इत्यपि नाम्ना प्रसिद्धम्, भारतस्य केरळराज्यस्य मालाबारतटस्य समीपे स्थितं नगरम् अस्ति । अस्य निगमसीमाजनसङ्ख्या ६,०९,२२४, महानगरजनसङ्ख्या २० लक्षाधिका च अस्ति, येन केरळस्य द्वितीयं बृहत्तमं महानगरं भारते च १९ तमं बृहत्तमं च अस्ति । कोळिकोडे भारतसर्वकारेण श्रेणि-२ नगरं वर्गीकृतम् अस्ति ।

कोळिकोडे

കോഴിക്കോട്
कोऴिक्कोट्

कलिकट्
कक्कयगिरिः
कक्कयगिरिः
Nickname(s): 
विदंशनगरम्
देशः भारतम्
राज्यम्केरळम्
मण्डलम्कोळिकोडे
Government
 • Typeनगरनिगमः
 • महापौरःडा॰ बीना फिलिप् (भा॰सा॰प॰ (मा॰))
 • मण्डलाधिकारीनरसिंहुगरी टी॰एल॰ रेड्डी आईएएस
 • सांसद्एम॰के॰ राघवन् (काङ्ग्रेस्)
 • नगरारक्षकायुक्तःए॰ अक्बर्
Area
 • महानगरम्१७९ km
 • Metro
५१८ km
Elevation
१ m
Population
 (२०११)
 • महानगरम्६,०९,२२४
 • Density३,४००/km
 • Metro
२०,२८,३९९
 • कोळिकोडेमण्डलम्
३०,८६,२९३
भाषाः
 • आधिकारिकमलयाळम्, आङ्ग्ल
Time zoneUTC+५:३० (भा॰मा॰स॰)
पत्रसङ्केतसङ्ख्या
673 xxx
दूरवाणी91 (0)495 , 496
Vehicle registrationKL 11, KL 18, KL 56,
KL 57, KL 76, KL 77, KL 85, KLD & KLZ (Historical)
लिङ्गानुपातः१.०९३ /
साक्षरता९६.८%
Websitewww.kozhikode.nic.in

सम्बद्धाः लेखाः

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=कोळिकोडे&oldid=469855" इत्यस्माद् प्रतिप्राप्तम्