सामग्री पर जाएँ

देवरायनदुर्गम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
देवरायनदुर्गम्
ग्रामः
देवरायनदुर्गम्
देवरायनदुर्गम्
देशः भारतम्
राज्यम्कर्णाटकम्
मण्डलम्तुमकूरु
भाषाः
 • अधिकृताःकन्नड
Time zoneUTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूटसंख्या
572 146
दूरवाणीकूटसंख्या0816
Vehicle registrationKA-06
योगनरसिंहस्वामीदेवालयः, देवरायनदुर्गम्

देवरायनदुर्गम् (Devarayanadurga) कर्णाटकस्य तुमकूरुमण्डले स्थितं गिरिदुर्गं पवित्रस्थानं च । अस्य अष्टसु दिक्षु गिरिपंक्तयः सन्ति । अस्य पौराणिकं नाम करिगिरिक्षेत्रम् । प्रथमपर्वतस्य समतलप्रदेशे दुर्वासमुनिना प्रतिष्ठितः श्रीभोगनरसिंहः अथवा लक्ष्मीनरसिंहदेवालयः, अन्यस्मिन् पर्वते योगनरसिंहमन्दिरं च स्तः । योगनरसिंहस्य कुम्भिनरसिंहः इति नाम अस्ति । अत्र एकस्यां गुहायां पारतीर्थम् इति जलस्थानमस्ति । रामतीर्थं धनुषतीर्थं च जलस्य स्रोतसी स्तः । इतोऽपि अग्रे चिक्कगरुडनगुडि, दिविगेगुण्डु, शिंषामूलं, जयमङ्गलीमूलं च सन्ति अन्यस्मिन् पर्वताग्रे नमस्कारभङ्गौ स्थितस्य सञ्जीवरायस्वामिनः मन्दिरम् अस्ति । सानुप्रदेशे ’नामदचिलुमे’ इति पवित्रतीर्थम् अस्ति ।

बाह्यानुबन्धाः

"https://www.search.com.vn/wiki/?lang=sa&title=देवरायनदुर्गम्&oldid=360975" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्