भारतदेशे नगरीयलौहशकटपरिवहनव्यवस्था

(भारतदेशे नगरीयरेलपरिवहनव्यवस्था इत्यस्मात् पुनर्निर्दिष्टम्)

भारतदेशे नगरीयधूमशकटपरिवहनव्यवस्थायाः (हिन्दी: भारत में शहरी रेल पारगमन; आङ्ग्ल: Urban rail transit in India) मुख्यनगरेषु अन्तर्नगरीयपरिवहने महती भूमिका अस्ति यत् अत्यन्तं जनसङ्ख्यायुक्तं भवति । अस्मिन् द्रुतपारगमनम् (मेट्रो), उपनगरीयधूमशकटयानम्, एकपटलधूमशकटयानम् (मोनोरेल्), विद्युद्रथः (ट्रॅम्) च भवति । २०२१ तमे वर्षे प्रकाशितस्य प्रतिवेदनस्य अनुसारम्, भारतस्य त्रयोदशमुख्यनगरेषु मेट्रोव्यवस्थासु प्रतिवर्षं योगः २६३.६ कोटिः (2,636 मिलियन्) जनाः यात्रां कुर्वन्ति, देशं व्यस्ततमं नगरीयधूमशकटपारगमनं वाहकसम्बन्धे केन्द्रं स्थापयित्वा । भारतदेशे मेट्रोव्यवस्थानां ७३१.२५ किलोमीटर (४५४.३८ मील) दीर्घत्वेन विश्वस्य पञ्चमं दीर्घतमं परिचालनात्मकं भवति ।[१]

द्रुतपारगमनम् (मेट्रो), उपनगरीयधूमशकटयानम्, एकपटलधूमशकटयानम् (मोनोरेल), द्रुतपारगमनलोकयानं, विद्युद्रथः (ट्रॅम्) इत्यादिव्यवस्थायुक्तानां भारतस्य नगरानां मानचित्रम्
देहली मेट्रो इत्यस्य मॅजेण्टारेखा
मुम्बई उपनगरीयधूमशकटयानस्य ईएमयू
मुम्बई एकपटलधूमशकटयानम्

नगरीयविकासमन्त्रालयस्य नगरीयपरिवहनप्रकोष्ठः केन्द्रस्तरस्य मेट्रोरेलपरियोजना सहितं नगरीयपरिवहन विषयाणां समन्वयार्थं, मूल्याङ्कनार्थम्, अनुमोदनार्थं च सङ्गमविभागः अस्ति । नगरीयविकास मन्त्रालयेन नगरीयपरिवहने सर्वे हस्तक्षेपाः राष्ट्रियनगरीयपरिवहननीत्यानुसारं (२००६) वह्यते ।[२]

शब्दावली

भारतीयनगरेषु विभिन्नप्रकारकाः नगरीयधूमशकटपरिवहनप्रणाली सन्ति - परिचालनात्मकं, निर्माणाधीनं, योजनाबद्धं च । एताः प्रणाल्यः नगरस्य जनसङ्ख्यायाः, आर्थिकसाध्यताः, माङ्गल्याः च आधारेण कार्यान्वितानि सन्ति ।

नगरीयपारगमनं प्रकारम्क्षमतागतिःस्थानकानि / विरामस्थानानाम् आवर्तनम्मार्गाधिकारःधूमशकट-आधारितनिर्माणाय सञ्चालाय च व्ययः
द्रुतपारगमनम् (मेट्रो)उच्चमध्यमउच्चआम्आम्उच्च
उपनगरीयधूमशकटयानम् अतीव उच्चमध्यममध्यमआम्आम्मध्यम
मध्यमक्षमता धूमशकटयानम् मध्यममध्यमउच्चआम्आम्उच्च
लघुधूमशकटयानम्मध्यममध्यमउच्चआंशिकआम्मध्यम
एकपटलधूमशकटयानम्मध्यममध्यमउच्चआम्आम्उच्च
क्षेत्रीयधूमशकटयानप्रणाली उच्चउच्चनिम्नआम्आम्उच्च
विद्युद्रथः (ट्रॅम्)निम्नमन्दउच्चआम्निम्न
द्रुतपारगमनलोकयानम्निम्नमध्यमउच्चआम्निम्न
मेट्रो नियोनिम्नमध्यमउच्चआम्मध्यम
जलमेट्रोनिम्नमन्दमध्यमआम्निम्न

इतिहासः

भारतदेशे नगरीयधूमशकटपरिवहनव्यवस्थायाः प्रथमः मार्गः यात्रीधूमशकटः (अथवा उपनगरीयधूमशकटः) आसीत्, यः मुम्बईनगरे १८५३ तमे वर्षस्य १६ एप्रिल दिनाङ्के निर्मितः ।

महत्वाकांक्षिणस्य मेट्रो-व्यवस्थायाः निर्माणस्य आरम्भार्थं १९७२ तमे वर्षे कोलकातानगरे शिलान्यासः कृतः । १९८४ तमे वर्षे अक्टोबर्-मासस्य २४ दिनाङ्के भारतस्य कोलकातानगरे प्रथमा मेट्रो-व्यवस्था कार्यान्वितम् अभवत् । अनेकसङ्घर्षाणाम्, अधिकारितन्त्रिकबन्धस्य च अनन्तरं रेखायां पञ्चस्थानकानि कृत्वा ३.४ किमी उद्घाटितम् ।

देहली मेट्रो इत्यस्य निर्माणं १९९८ तमस्य वर्षस्य १ अक्टोबर् दिनाङ्के आरब्धम्, प्रथमा रेखा २००२ तमस्य वर्षस्य २४ डिसेम्बर् दिनाङ्के कार्यरता । ३४८.१२ किलोमीटर् परिमितं देहली मेट्रोप्रणाली भारतस्य दीर्घतमा दूरतः च व्यस्ततमा मेट्रो-व्यवस्था अभवत् ।

देहली मेट्रो इत्यस्य भव्यसफलतायाः अनन्तरं भारतेन शीघ्रमेव दक्षिणभारते प्रथमा मेट्रोव्यवस्था बेङ्गळूरुनगरस्य नम्मा मेट्रो-रूपेण सञ्चालितवती, यस्याः उद्देश्यं नगरे विशाल-यातायात-समस्यानां समाधानम् आसीत् । पश्चात् तदनन्तरं दशके प्रमुखनगरेषु अनेकाः मेट्रोव्यवस्थाः उद्भवितुं आरब्धाः, येन देशे एतादृशानां प्रणालीनां सङ्ख्या त्रयोदशपर्यन्तं विस्तारिता ।

भारतेन २०२० तमस्य दशकस्य आरम्भः कानपुर मेट्रो-रूपेण द्रुततमस्य मेट्रोव्यवस्थायाः निर्माणस्य नूतनं विश्वविक्रमं स्थापितम्, यस्य उद्घाटनं २०२१ तमस्य वर्षस्य २८ डिसेम्बर् दिनाङ्के अभवत्, निर्माणस्य आरम्भस्य केवलं वर्षद्वयानन्तरम् । पुणे मेट्रो शीघ्रमेव कानपुरस्य अनन्तरं २०२२ तमस्य वर्षस्य मार्चमासे प्रारम्भिकयोः रेखायोः ध्वजाङ्कनं कृत्वा महाराष्ट्रराज्ये मेट्रोयानानां सङ्ख्या त्रीणि अभवत् ।

द्रुतपारगमनप्रणाली (मेट्रो)

देहली मेट्रो इत्यस्य नीलरेखा (ब्लु लाईन्), भारतस्य बृहत्तमा मेट्रोप्रणाली
साल्ट् लेक् क्रीडाङ्गणे (पूर्व-पश्चिम हरितरेखायाम्) स्थितं स्थानकम् । कोलकाता मेट्रो इत्यस्य उत्तर-दक्षिण (नील) रेखा भारतदेशे प्राचीनतमा अस्ति ।
चेन्नै मेट्रो इत्यस्य भूमिगतस्थानकम्

सम्प्रति भारतदेशे १३ नगरेषु १५ द्रुतपारगमनप्रणाल्याः (लोकप्रसिद्धः 'मेट्रो ' इति) सन्ति । देहली मेट्रो सर्वाधिकं बृहत् मेट्रो प्रणाली अस्ति, यत् राष्ट्रियराजधानीक्षेत्रे अन्येषां समीपस्थनगरानां सह सम्बद्धं भवति ।[३] दिसम्बर 2021 पर्यन्तं, भारते 15 प्रणालीषु ७३१.२५ किलोमीटर (४५४.३८ मील) पर्यन्तं परिचालनमेट्रोरेखाः, 551 स्थानकानि च सन्ति ।[४] अपरं ५६८.१५ किमी पर्यन्तं रेखाः निर्माणाधीनाः सन्ति ।

प्रणालीनां सूचिः

प्रणालीस्थानीय नामस्थानम्राज्यं / केन्द्रशासितप्रदेशःरेखाः (लाईन्स्)स्थानकानिलम्बतासञ्चालकः(ाः)उद्घाटितम्अद्यतनविस्तारःवार्षिक वाहकत्वम् (मिलियने)
परिचालनात्मकःनिर्माणाधीनयोजनाकृतः
अहमदाबाद् मेट्रोઅમદાવાદ મેટ્રોगुजरात६.५० किमी (४.०४ मील)५४.१० किमी (३३.६२ मील)७.४१ किमी (४.६० मील)गुजरात मेट्रोरेलनिगमः (GMRC)४ मार्च २०१९[५]०.४[१]
कानपुर मेट्रोकानपुर मेट्रोकानपुरम्उत्तरप्रदेशः८.९८ किमी (५.५८ मील)१४.८०५ किमी (९.१९९ मील)८.६० किमी (५.३४ मील)उत्तरप्रदेशः मेट्रोरेलनिगमः (UPMRC)२८ दिसम्बर २०२१
कोच्ची मेट्रो കൊച്ചി മെട്രോकोच्चीकेरळम्२२२४.६० किमी (१५.२९ मील)२.९४ किमी (१.८३ मील)११.२० किमी (६.९६ मील)कोच्ची मेट्रोरेललिमिटेड् (KMRL)१७ जुन् २०१७[६]७ सितम्बर २०२०१७[१]
कोलकाता मेट्रोকলকাতা মেট্রোपश्चिमवङ्ग[७]३३[८]३८.२६ किमी (२३.७७ मील)[७]१०२.१६ किमी (६३.४८ मील)१७.९० किमी (११.१२ मील)
  • मेट्रोरेल, कोलकाता
  • कोलकाता मेट्रोरेलनिगमः (KMRC)
२४ अक्टूबर् १९८४[९]२२ फेब्रुवरी २०२१२५६[१]
चेन्नै मेट्रोசென்னை மெட்ரோचेन्नैतमिऴ्नाडु४२[१०]५४.६५ किमी (३३.९६ मील)[११]११८.९१ किमी (७३.८९ मील)१६ किमी (९.९ मील)चेन्नै मेट्रोरेललिमिटेड् (CMRL)२९ जुन् २०१५[१२]१४ फेब्रुवरी २०२१४२[१]
जयपुर मेट्रोजयपुर मेट्रोजयपुरम्राजस्थानम्[१३]११[१३]११.९७ किमी (७.४४ मील)२६.२६ किमी (१६.३२ मील)जयपुर मेट्रोरेलनिगमः (JMRC)३ जुन् २०१५[१३]२३ सितम्बर २०२०[१]
देहली मेट्रोदिल्ली मेट्रो१०[१४]२५५[Nb १]३४८.१२ किमी (२१६.३१ मील)[१५]६५.१० किमी (४०.४५ मील)५७.३० किमी (३५.६० मील)देहली मेट्रोरेलनिगमः (DMRC)२४ दिसम्बर २००२[१६]१८ सितम्बर २०२११७९०[१७]
नम्मा मेट्रोನಮ್ಮ ಮೆಟ್ರೊबेङ्गळूरुकर्णाटकम्५२[१८]५६.१० किमी (३४.८६ मील)[१९]११८.८४ किमी (७३.८४ मील)४२ किमी (२६ मील)बेङ्गळूरु मेट्रोरेल निगमः लिमिटेड् (BMRCL)२० अक्टूबर २०११[२०]२९ अगस्त २०२११७४.२२[२१]
नागपुर मेट्रोनागपूर मेट्रोनागपुरम्महाराष्ट्रम्२४२६.६० किमी (१६.५३ मील)१५.१० किमी (९.३८ मील)४८.३० किमी (३०.०१ मील)महामेट्रो८ मार्च २०१९[२२]२१ अगस्त २०२१[१]
नोयडा मेट्रोनोएडा मेट्रो
उत्तरप्रदेशः२१२९.७० किमी (१८.४५ मील)८०.९५ किमी (५०.३० मील)नोयडा मेट्रोरेलनिगमः (NMRC)२५ जनवरी २०१९[२३][१]
पुणे मेट्रोपुणे मेट्रो
महाराष्ट्रम्१०१२ किमी (७.५ मील)४२.५८ किमी (२६.४६ मील)१३.८ किमी (८.६ मील)महामेट्रो६ मार्च २०२२[२४]
मुम्बई मेट्रोमुम्बई मेट्रोमुम्बईमहाराष्ट्रम्३१[२५]३०.६५ किमी (१९.०५ मील)[२५]१५०.२५ किमी (९३.३६ मील)[२६]१५७.६८ किमी (९७.९८ मील)[२६]मुम्बई मेट्रोवन् (MMO)८ जुन २०१४[२५]२ अप्रैल २०२२१२६[२७]
गुरुग्राम द्रुतमेट्रोरैपिड मेट्रो गुरुग्रामगुरुग्रामहरियाणा११११.७० किमी (७.२७ मील)[२८]१७ किमी (११ मील)देहली मेट्रोरेलनिगमः (DMRC)१४ नवम्बर २०१३[२९]३१ मार्च २०१७१८[१]
लखनौ मेट्रोलखनऊ मेट्रोलखनौउत्तरप्रदेशः२१२२.८७ किमी (१४.२१ मील)८५.०० किमी (५२.८२ मील)उत्तरप्रदेशः मेट्रोरेल निगम (UPMRC)५ सितम्बर २०१७[३०]८ मार्च २०१९२२[१]
हैदराबाद् मेट्रोహైదరాబాదు మెట్రో
तेलङ्गाणा५७६७ किमी (४२ मील)२.९४ किमी (१.८३ मील)११.२० किमी (६.९६ मील)हैदराबाद् मेट्रोरेललिमिटेड् (HMRL)२९ नवम्बर २०१७[३१]७ फेब्रुवरी २०२०१७३[१]
योगः१५११३१५८५७३१.७५ किमी (४५४.६९ मील)७४७.५२ किमी (४६४.४९ मील)५६२.४२ किमी (३४९.४७ मील)१५२६३४.७२

विकासे प्रणाल्यः

  निर्माणाधीनम्
  अनुमोदितम्
  प्रस्तावितम्
प्रणालीस्थानम्राज्यं / केन्द्रशासितप्रदेशःरेखाः (लाईन्स्)स्थानकानिलम्बता (निर्माणाधीन)लम्बता (योजनाकृतः)निर्माणम् आरब्धम्योजनाकृतोद्घाटनम्
नवमुम्बई मेट्रो नवमुम्बईमहाराष्ट्रम्२०२३.४० किमी (१४.५४ मील)८३ किमी (५२ मील)२०११२०२२[३२]
भोज मेट्रोभोपालमध्यप्रदेशः२८२७.८७ किमी (१७.३२ मील)

७७ किमी (४८ मील)

२०१८२०२३[३३]
इन्दौर मेट्रोइन्दौरमध्यप्रदेशः८९३३.५३ किमी (२०.८३ मील)

२४८ किमी (१५४ मील)

२०१८२०२३[३४]
पटना मेट्रोपटनाबिहार२६३०.९१ किमी (१९.२१ मील)२०२०२०२४[३५]
आग्रा मेट्रोआग्राउत्तरप्रदेशः२७२९.६५ किमी (१८.४२ मील)२०२०२०२४[३६]
सुरत मेट्रोसुरतगुजरात२८४०.३५ किमी (२५.०७ मील)२०२१२०२४[३७]
ठाणे मेट्रो ठाणेमहाराष्ट्रम्२२२९ किमी (१८ मील)निर्णीयम्निर्णीयम्[३८]
मेरठ मेट्रोमेरठउत्तरप्रदेशः२४३५ किमी (२२ मील)निर्णीयम्निर्णीयम्[३९]
गुवाहाटी मेट्रोगुवाहाटीअसम५४६१.४२ किमी (३८.१६ मील)निर्णीयम्निर्णीयम्[४०]
बरेली मेट्रोबरेलीउत्तरप्रदेशः८०११७.३ किमी (७२.९ मील)निर्णीयम्निर्णीयम्[४१]

परित्यक्ताः प्रणाल्यः

  विवृतम्
  स्रस्तः
प्रणालीस्थानीयराज्यं / केन्द्रशासितप्रदेशःलम्बताटिप्पणयः
आकाशलोकयानं मेट्रोमडगाँवगोवा१.६० किमी (०.९९ मील)सञ्चालनानन्तरं निष्क्रियः स्रस्तः च । केआरसी इत्यनेन असुरक्षितम् इति गणितम् ।[४२]
चण्डीगढ मेट्रोचण्डीगढ राजधानीक्षेत्रम्चण्डीगढ३७.५० किमी (२३.३० मील)वाणिज्यिकसाध्यतायाः कारणेन तिरस्कृतम् ।

[४३]

कटक मेट्रोकटकं भुवनेश्वरंओडिशाअसाध्यत्वेन तिरस्कृतम्। २०४० तमे वर्षे अनन्तरं विचारः भवतु।[४४]
पश्चिमधूमशकटमार्गः उन्नतसम्पथःमुम्बईमहाराष्ट्रम्६३.२७ किमी (३९.३१ मील)असाध्यत्वेन तिरस्कृतम् ।[४५]
लुधियाना मेट्रोलुधियानापञ्जाब२८.३० किमी (१७.५८ मील)अस्वीकारः कृतः, तस्य स्थाने द्रुतपारगमनलोकयानप्रणाली स्थापिता ।[४६]

उपनगरीयधूमशकटयानम्

मुम्बई उपनगरीयधूमशकटयानस्य एकः ईएमयू, भारते प्राचीनतमं उपनगरीयधूमशकटयानमार्गजालं १८५३ तमे वर्षे निर्मितम् ।
चेन्नै एमआरटीएस इत्यस्य एकः उन्नतः खण्डः ।

अनेकानां प्रमुखानां भारतीयनगरानां सार्वजनिकपरिवहनव्यवस्थायाम् उपनगरीयधूमशकटयानस्य प्रमुखा भूमिका अस्ति । एताः सेवाः भारतीयधूमशकटमार्गद्वारा सञ्चालिताः सन्ति । उपनगरीयधूमशकटयानः केन्द्रीयव्यापारमण्डलस्य उपनगरयोः च मध्ये एकः लोहपथयानसेवा अस्ति । लोहपथयानानि उपनगरीयधूमशकटयानानि अथवा उपनगरीयरेलयानानि इति कथ्यन्ते । एतानि लोहपथयानानि "स्थानीययानानि" (local trains, लोकल् ट्रेन्स्) अथवा "स्थानीयाः" (locals, लोकल्स्) इति अपि निर्दिश्यन्ते ।

१८५३ तमे वर्षे कार्याणि आरब्धानि भारते प्रथमा उपनगरीयधूमशकटव्यवस्था मुम्बई उपनगरीयधूमशकटमार्गः अस्ति । कोलकाता उपनगरीयधूमशकटमार्गस्य सम्पूर्णे देशे सर्वाधिकं जालम् अस्ति । चेन्नै उपनगरीयधूमशकटमार्गः १९३१ तमे वर्षे स्वस्य कार्याणि आरब्धवती ।

यात्रिकयानयानस्य सञ्चालनं कुर्वन्ति उपनगरीयधूमशकटयानानि सर्वाणि विद्युत्बहुएककानि (Electric Multiple Units, EMUs) सन्ति । तेषां प्रायेण नव वा द्वादश वा कक्ष्याः भवन्ति, कदाचित् १५ कक्ष्याः अपि व्यस्तघण्टायातायातस्य संचालनार्थम् । ईएमयू-रेलयानस्य एककं एकं शक्तियानं द्वौ सामान्यकक्षौ युक्तं च भवति । एवं नव प्रशिक्षकः ईएमयू त्रिभिः एककैः कृते निर्मितः अस्ति, प्रत्येकम् अन्ते एकं शक्तियानं भवति, मध्ये एकम् अपि भवति । उपनगरीयरेलयानेषु विद्यमानाः यानानि २५ kV AC भवन्ति ।[४७] भारतीय उपनगरीयधूमशकटमार्गेषु सवारी १९७०-७१ मध्ये १२ लक्षतः (1.2 मिलियन्) २०१२–१३ मध्ये ४४ लक्षं (4.4 मिलियन्) यावत् वर्धिता अस्ति । मुम्बई, कोलकाता, चेन्नै इत्यादीनाम् उपनगरीयधूमशकटमार्गाः ७.१% अधिकं भारतीयरेलमार्गाः २०८१९.३-किमी जालं न धारयन्ति परन्तु सर्वेषां रेलयात्रिकाणां ५३.२% भागं भवन्ति ।[४८] भारतस्य केषुचित् नगरेषु द्रुतपारगमनव्यवस्थानाम् उद्घाटनेन उपनगरीयधूमशकटप्रणाल्याः उपयोगे न्यूनता अभवत् ।[४९]

प्रणालीस्थानीय नामस्थानम्राज्यं / केन्द्रशासितप्रदेशःरेखाः (लाईन्स्)स्थानकानिलम्बताउद्घाटितम्वार्षिक वाहकत्वम् (बिलियने)
कोलकाता उपनगरीयधूमशकटमार्गः কলকাতা উপনগরীয রেল
पश्चिमवङ्ग२४४५८१,५०१ किमी (९३३ मील)१५ अगस्त १८५४[५०]१.२
चेन्नै उपनगरीयधूमशकटमार्गः சென்னை புறநகர் இருப்புவழி
तमिळ्नाडु, आन्ध्रप्रदेशः३००+१,१७४ किमी (७२९ मील)१९३१[५१]२.५
चेन्नै व्यापकद्रुतपारगमनप्रणाली சென்னை பறக்கும் தொடருந்துத் திட்டம்चेन्नैतमिळ्नाडु१८१९.३४ किमी (१२.०२ मील)१ नवम्बर १९९५[५२]०.१
देहली उपनगरीयधूमशकटमार्गः दिल्ली उपनगरीय रेलराष्ट्रियराजधानीक्षेत्रम्देहली, उत्तरप्रदेशः, हरियाणा४६८५ किमी (५३ मील)१ अक्टुबर १९७५[५३]
पुणे उपनगरीयधूमशकटमार्गः पुणे उपनगरीय रेल्वे
महाराष्ट्रम्१७६३ किमी (३९ मील)११ मार्च १८७८[५४]०.३
मुम्बई उपनगरीयधूमशकटमार्गः मुम्बई उपनगरीय रेल्वे
महाराष्ट्रम्१५०४२७.५० किमी (२६५.६४ मील)१६ अप्रिल १८५३[५५]२.२
हैदराबाद् बहुविधापरिवहनप्रणाली హైదరాబాదు బహుళ పద్దతి పరివహన వ్యవస్థ
तेलङ्गाणा२८५० किमी (३१ मील)९ अगस्त २००३[५६]०.८
योगः४७१०१७३,३१९.८४ किमी (२,०६२.८५ मील)५.५

विकासे प्रणाल्यः

  निर्माणाधीनम्
  प्रस्तावितम्
प्रणालीस्थानम्राज्यं / केन्द्रशासितप्रदेशम्रेखाः (लाईन्स्)स्थानकानिलम्बतायोजनाकृतोद्घाटनम्
बेङ्गळूरु उपनगरीयधूमशकटमार्गःबेङ्गळूरुकर्णाटकम्निर्णीयम्१४८.१७ किमी (९२.०७ मील)२०२६[५७][५८]
अहमदाबाद् उपनगरीयधूमशकटमार्गः अहमदाबाद्गुजरात४१५२.९६ किमी (३२.९१ मील)निर्णीयम्[५९]
नागपुर विस्तृतलोहपथमेट्रो नागपुरम्महाराष्ट्रम्[६०]निर्णीयम्२६८.६३ किमी (१६६.९२ मील)निर्णीयम्[६१][६२]
कोयम्बत्तूरु उपनगरीयधूमशकटमार्गः कोयम्बत्तूरुतमिळ्नाडुनिर्णीयम्निर्णीयम्निर्णीयम्[६३]

क्षेत्रीयधूमशकटयानम्

भारतदेशे द्रुतपारगमनप्रणाली इति यात्रीधूमशकटसेवाः नगरीयक्षेत्राणां सीमातः परं कार्यं कुर्वन्ति, तथैव बहिः उपनगरीयमेखलाया: बाह्यपरिधिभागे समानाकारनगराणि वा महानगराणि परितः नगराणि च सञ्योजयन्ति । निम्नलिखितसूचिकायां भारतीयधूमशकटमार्गद्वारा प्रदत्ताः यात्रीलोहयानसेवाः अपवर्जिताः सन्ति ।

सेवाराज्यं / केन्द्रशासितप्रदेशःस्थानकानिलम्बताउद्घाटितम्
बाराबङ्की–लखनौ उपनगरीयधूमशकटमार्गः उत्तरप्रदेशः१०३७ किमी (२३ मील)३० जुन २०१३[६४]
लखनौ–कानपुर उपनगरीयधूमशकटमार्गः उत्तरप्रदेशः१६७२ किमी (४५ मील)१८६७
पेडणें–कारवार उपनगरीयधूमशकटमार्गः गोवा कर्णाटकं१२११७.२० किमी (७२.८२ मील)२०१५[६५]

विकासे प्रणाल्यः

  निर्माणाधीनम्
  अनुमोदितम्
  प्रस्तावितम्
प्रणालीराज्यं / केन्द्रशासितप्रदेशःस्थानकानिलम्बतायोजनाकृतोद्घाटनम्
देहली–मेरठ क्षेत्रीयद्रुतपारगमनप्रणालीदेहली उत्तरप्रदेशः२२८२ किमी (५१ मील)२०२३[६६]
देहली–अलवर क्षेत्रीयद्रुतपारगमनप्रणालीदेहली, हरियाणा, राजस्थानं२२१६४ किमी (१०२ मील)२०२५[६७]
देहली–सोनीपत–पानीपत क्षेत्रीयद्रुतपारगमनप्रणालीदेहली हरियाणा१५१०३ किमी (६४ मील)२०२८[६८]
देहली–रोहतक आरआरटीएसदेहली हरियाणानिर्णीयम्7001700000000000000७० किमी (४३ मील)२०३२[६९]
देहली–पलवल आरआरटीएसदेहली हरियाणानिर्णीयम्7001600000000000000६० किमी (३७ मील)२०३२[६९]
देहली-बडौत आरआरटीएसदेहली उत्तरप्रदेशःनिर्णीयम्7001540000000000000५४ किमी (३४ मील)२०३२[६९]
गाझियाबाद्–खुर्जा आरआरटीएसउत्तरप्रदेशःनिर्णीयम्7001830000000000000८३ किमी (५२ मील)२०३२[६९]
गाझियाबाद्–हापुर आरआरटीएसउत्तरप्रदेशःनिर्णीयम्7001570000000000000५७ किमी (३५ मील)२०३२[६९]
देहली–जेवर आरआरटीएसदेहली उत्तरप्रदेशःनिर्णीयम्7001670000000000000६७ किमी (४२ मील)निर्णीयम्
हैदराबाद्–वाराङ्गल आरआरटीएसतेलङ्गाणानिर्णीयम्निर्णीयम्निर्णीयम्[७०]
हैदराबाद्–विजयवाडा आरआरटीएसतेलङ्गाणा आन्ध्रप्रदेशःनिर्णीयम्निर्णीयम्निर्णीयम्[७०]
विजयवाडा–अमरावती–गुणटूरु–तेनाली अर्द्धोच्चवेगा वृत्ताधूमशकटमार्गःआन्ध्रप्रदेशःनिर्णीयम्निर्णीयम्निर्णीयम्[७१]

एकपटलधूमशकटयानम् (मोनोरेल)

मुम्बई एकपटलधूमशकटयानम् एव भारतदेशे एकमात्रं परिचालनीयम् एकपटलधूमशकटव्यवस्था ।

२ फरवरी २०१४ दिनाङ्के उद्घाटितं मुम्बई एकपटलधूमशकटयानम् द्रुतगतिना पारगमनार्थं प्रयुक्ता स्वतन्त्रभारते प्रथमा परिचालनात्मका एकपटलधूमशकटप्रणाली (अथवा मोनोरेलप्रणाली) अस्ति ।[७२] अन्येषु बह्वीषु भारतीयनगरेषु मेट्रोयानस्य सहायकव्यवस्थारूपेण एकपटलरेलपरियोजनानां योजना कृता आसीत्, परन्तु मुम्बई एकपटलरेलस्य बहुभिः मुद्दाभिः सह असफलतायाः अनन्तरम् अन्ये नगराणि योजनां पुनर्विचारयन्ति, लघुधूमशकटपारगमनप्रणाली इत्यादिभिः बहुकुशलैः, सिद्धैः च परिवहनविधिं सह अग्रे गन्तुं शक्नुवन्ति च ।[७३][७४]

प्रणालीस्थानीय नामस्थानम्राज्यं / केन्द्रशासितप्रदेशःरेखाः (लाईन्स्)स्थानकानिलम्बताउद्घाटितम्वार्षिक वाहकत्वम् (मिलियने)
मुम्बई एकपटलधूमशकटयानः मुम्बई मोनोरेलमुम्बईमहाराष्ट्रम्१७१९.५३ किमी (१२.१४ मील)२ फरवरी २०१४[७५]१.२

विकासे प्रणाल्यः

  अनुमोदितम्
  प्रस्तावितः
प्रणालीस्थानीयराज्यं / केन्द्रशासितप्रदेशःरेखाः (लाईन्स्)स्थानकानिलम्बताटिप्पणयः
अहमदाबाद्-ढोलेरा वि॰नि॰क्षे॰ एकपटलधूमशकटयानम्
गुजरात४०.३ किमी (२५.० मील)२०२१ तमस्य वर्षस्य जनवरी-मासे स्वीकृतम् । निर्माणस्य आरम्भस्य त्रयः चत्वारि वा वर्षाणि यावत् उद्घाटयितुं निश्चितम् ।[७६][७७]
वरङ्गल एकपटलधूमशकटयानम्वाराङ्गलतेलङ्गाणानिर्णीयम्१५ किमी (९.३ मील)प्रस्तावितम् ।[७८]
ऐजोल एकपटलधूमशकटयानम्ऐजोलमिज़ोरमनिर्णीयम्५ किमी (३.१ मील)२०१२ तमे वर्षात् कागदपत्रे ।[७९]
तिरुचिरापळ्ळि एकपटलधूमशकटयानम्तिरुचिरापळ्ळितमिळ्नाडु२७निर्णीयम्२०१४ तमे वर्षात् कागदपत्रे ।[८०]
मधुरै एकपटलधूमशकटयानम्मधुरैतमिळ्नाडुनिर्णीयम्निर्णीयम्२०१४ तमे वर्षात् कागदपत्रे ।[८०]

परित्यक्ताः प्रणाल्यः

  अन्यैः प्रणालीभिः सह प्रतिस्थापितम्
  स्रस्तः
प्रणालीस्थानीयराज्यं / केन्द्रशासितप्रदेशःलम्बताटिप्पणयः
चेन्नै एकपटलधूमशकटयानम्चेन्नैतमिळ्नाडु५७ किमी (३५ मील)मेट्रो इत्यनेन सह प्रतिस्थापितम् ।[८१]
कोयम्बत्तूरु एकपटलधूमशकटयानम्कोयम्बत्तूरुतमिळ्नाडु४४ किमी (२७ मील)मेट्रो परियोजनया प्रतिस्थापितम् ।[८२]
कोलकाता एकपटलधूमशकटयानम्कोलकातापश्चिमवङ्ग१७७ किमी (११० मील)नवनगरमार्गः रज्जुमार्गः परियोजनायां परिवर्तितः ।[८३]
कानपुर एकपटलधूमशकटयानम्कानपुरम्उत्तरप्रदेशः६३ किमी (३९ मील)२०१० तः अनश्रुतम्, अधिकांशतः सम्भवतः स्क्रैप् भवति यतः मेट्रो निर्माणं आरब्धम् ।[८४]

लघुधूमशकटयानम्

लघुधूमशकटपारगमनम् (LRT) अथवा भारते लोकप्रियतया मेट्रोलाइट् (Metrolite) इति नाम्ना प्रसिद्धम्, नगरीयधूमशकटपारगमनस्य एकः प्रकारः अस्ति यस्य विशेषता अस्ति द्रुतपारगमन-विद्युद्रथप्रणाल्योः संयोजनम् । इदं प्रायः विद्युद्रथयानानाम् अपेक्षया अधिक-क्षमतया कार्यं करोति, प्रायः द्रुतपारगमन-सदृशे अनन्य-मार्ग-अधिकार-प्रणाल्यां च । भारतस्य अनेकाः स्तर-२ नगराः एतत् विकल्पितवन्तः यतः इदं न्यूनमूल्यः कुशलः च नगरीयपारगमनस्य मार्गः अस्ति यः न्यूननियोगयाः सेवां करोति । अस्मिन् सूचौ ट्रॉलीबस् (Trolleybus) अथवा मेट्रो नियो (Metro Neo) प्रणाल्याः बहिष्कारः अस्ति ये पटलस्य उपयोगं न कुर्वन्ति ।

  अनुमोदितम्
  प्रस्तावितम्
प्रणालीस्थानीयराज्यं / केन्द्रशासितप्रदेशःरेखाःस्थानकानिलम्बताप्रकारःयोजनाकृतोद्घाटनम्
जम्मू मेट्रोजम्मूजम्मूकाश्मीरम्४०४३.५० किमी (२७.०३ मील)[८५]२५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम्२०२४[८६]
श्रीनगर मेट्रोश्रीनगरम्जम्मूकाश्मीरम्२४२५ किमी (१६ मील)२५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम्२०२४[८७]
गोरखपुर मेट्रोगोरखपुरम्उत्तरप्रदेशः२७२७.४१ किमी (१७.०३ मील)२५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम्२०२४[८८][८९]
देहली लघुमेट्रोदेहलीदेहली३७४०.८८ किमी (२५.४० मील)२५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम्[९०]निर्णीयम्[९१]
तिरुवनन्तपुर मेट्रोतिरुवनन्तपुरम्केरळम्१९२१.८२ किमी (१३.५६ मील)२५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम्निर्णीयम्[९२]
कोळिकोडे लघुमेट्रोकोळिकोडेकेरळम्१४१३.३० किमी (८.२६ मील)२५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम्निर्णीयम्[९३]
चेन्नै लघुधूमशकटयानम्चेन्नैतमिळ्नाडुनिर्णीयम्१५.५० किमी (९.६३ मील)२५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम्निर्णीयम्[९४]
कोयम्बत्तूरु मेट्रोकोयम्बत्तूरुतमिळनाडु[९५]४०[९५]४५.८७ किमी (२८.५० मील)[९५]२५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम्निर्णीयम्[९५]
वाराणसी मेट्रोवाराणसीउत्तरप्रदेशः२६२९.२३ किमी (१८.१६ मील)२५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम्निर्णीयम्[९६]
उत्तराखण्ड मेट्रोदेहरादूनउत्तराखण्ड२५२२.४२ किमी (१३.९३ मील)७५० वोल्ट् दिष्टधारा विद्युत्करणम्[९७]निर्णीयम्[९८]
प्रयागराज मेट्रोप्रयागःउत्तरप्रदेशः३९४२ किमी (२६ मील)निर्णीयम्निर्णीयम्[९९]
रायपुर मेट्रोरायपुरम्छत्तीसगढनिर्णीयम्निर्णीयम्निर्णीयम्२५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम्निर्णीयम्[१००]

विद्युद्रथः (ट्रॅम्)

१८७३ तमे वर्षे निर्मितः कोलकाता विद्युद्रथः, भारते एकमात्रः विद्युद्रथः (ट्रॅम्) अद्यापि कार्यं कुर्वन् अस्ति । अधिकतया धरोहरवाहकरूपेण उपयुज्यते ।

१९ शताब्द्याः अन्ते अनेकनगरेषु धूमशकटयानानाम् अतिरिक्तं विद्युद्रथः (Tram, ट्रॅम्) प्रवर्तनं जातम्, यद्यपि एताः प्रायः सर्वे चरणबद्धरूपेण निष्कासितानि । कोलकाता विद्युद्रथः सम्प्रति देशे एकमात्रा विद्युद्रथव्यवस्था अस्ति ।

प्रणालीनगरम्राज्यं / केन्द्रशासितप्रदेशःरेखाःस्थानकानिलम्बताउद्घाटितम्
कोलकाता विद्युद्रथःकोलकातापश्चिमवङ्गन लब्धम्२८ किमी (१७ मील)१८७३[१०१]

विकासे प्रणाल्यः

  प्रस्तावितः
प्रणालीनगरम्राज्यं / केन्द्रशासितप्रदेशःरेखाःस्थानकानिलम्बतायोजनाकृतोद्घाटनम्
विशाखपट्टण विद्युद्रथःविशाखपट्टणम्आन्ध्रप्रदेशःनिर्णीयम्निर्णीयम्निर्णीयम्निर्णीयम्[७१]
महाबलिपुर विद्युद्रथःमहाबलिपुरम्तमिळनाडुनिर्णीयम्निर्णीयम्निर्णीयम्निर्णीयम्[१०२]

परित्यक्ताः प्रणाल्यः

  विवृतम्
प्रणालीनगरम्राज्यं / केन्द्रशासितप्रदेशःरेखाःस्थानकानिलम्बताउद्घाटितम्विच्छिन्नम्
मुम्बई विद्युद्रथःमुम्बईमहाराष्ट्रम्१८७३१९६४
नाशिक विद्युद्रथःनाशिकमहाराष्ट्रम्१० किमी (६.२ मील)१८८९१९३१
चेन्नै विद्युद्रथःचेन्नैतमिळनाडु१८९५१९५३
पटना विद्युद्रथःपटनाबिहार१९०३
कानपुर विद्युद्रथःकानपुरम्उत्तरप्रदेशः६.०४ किमी (३.७५ मील)१९०७१६ मई १९३३
कोच्ची विद्युद्रथःकोच्चीकेरळम्१९०७१९६३
देहली विद्युद्रथःदेहलीदेहली१९०८१९६३
भावनगर विद्युद्रथःभावनगरम्गुजरात१९२६१९६० दशकम्

विनिर्माणम्

भारते अनेकाः मेट्रोशिल्पकाराः सन्ति । सङ्घसर्वकारस्य "भारते निर्मीयन्ताम्" कार्यक्रमस्य अन्तर्गतं भारतीयमेट्रोप्रणालीषु उपयोगाय क्रीतस्य ७५% शकटस्य भारते निर्माणम् आवश्यकम् अस्ति ।

भारत् अर्थ् मूवर्स् लिमिटेड् (BEML)

देहली मेट्रो
नम्मा मेट्रो
जयपुर मेट्रो

बम्बार्डीयर् (अल्सटोम् इत्यनेन अधिग्रहितम्)

देहली मेट्रो

अल्सटोम् इण्डिया

चेन्नै मेट्रो

हयुन्दै रोतेम्

देहली मेट्रो
अहमदाबाद् मेट्रो
नम्मा मेट्रो
हैदराबाद् मेट्रो

वाहकशकटयन्त्रशाला (ICF)

कोलकाता मेट्रो

टीटागढ फिरेमा

पुणे मेट्रो

सीआरआरसी (CRRC)

नम्मा मेट्रो
गुरुग्राम द्रुतमेट्रो

सम्बद्धाः लेखाः

सन्दर्भाः


उद्धरणे दोषः : <ref> "Nb" नामकस्य गणस्य अङ्कनं विद्यते, कीन्तु किमपि अनुरूपं <references group="Nb"/> अङ्कनं न प्राप्तम्

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्कालिदासःसंस्कृतम्विकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:साहाय्यम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडिया:प्रकीर्णसभाआस्ट्रेलियाविकिपीडिया:स्वागतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वायुमालिन्यम्संयुक्ताधिराज्यम्विशेषः:नूतनपरिवर्तनानिस्वच्छभारताभियानम्प्रकल्पः:विषयेवेदाङ्गम्कर्मकारकम्रजतम्वाल्मीकिःक्रीडाआङ्ग्लभाषासंस्कृतविकिपीडियान्‍यू यॉर्क्भारतम्आदिशङ्कराचार्यःसंयुक्तराज्यानिविकिपीडिया:विचारसभाकदलीफलम्भारतीयदर्शनशास्त्रम्भासःदेवनागरीनलचम्पूःकालिदासस्य उपमाप्रसक्तिःइस्लाम्-मतम्अभिज्ञानशाकुन्तलम्